SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥ १२९ ॥ Jain Education Int गामस्स || १५ || एसो उविक्खगो हू अधावारे जहा विणस्संतं । किं एयं नु उवेक्खसि दुविहार वेत्थ अहिगारो ॥ १६ ॥ वावारुवेक्ख तहियं संभोइय सीयमाण चोए चोएई इयरंपी पावयणीयमि कर्जमि ॥ १७ ॥ अधावार उवेक्खा नवि चोएह गिर्हितु सीतं । कम्मे बहुविहेसुं संजम एसो उवेक्खाए ॥ १८ ॥ पाए सागारिए अपमजितावि संजमो होइ । ते पमअंते असागारिए संजमो होइ ॥ १९ ॥ पाणेहिं संसत्तं मत्तं पाणमवावि अविसुद्धं । उवगरणपत्तमाई जं वा अरि होजाहि ॥ २० ॥ तं परिठवणविहीए अवहट्ट संजमो भवे एसो । अकुसलमणवइरोहे कुसलाण उदीरणं जं तु ॥ २१ ॥ मणव संजम एसो काए पुण जं अवस्सकअंमि । गमनागमणं भवई तओवउत्तो कुणइ संमं ।। २२ ।। तब कुम्मस्सव सुसमाहियपाणिपायकायस्त । हवई य कायसंजमो चिट्ठतस्सेव साहुस्स ||२३|| ' इत्याद्याथ त्रयोविंशतिगाथा अन्यकर्त्तृक्यः । ओरालियं च दिवं मणवकाएण करणजोएणं अणुमोयणकारवणे करणेणऽद्वारसाबंभं ॥ १ ॥ मूलतो द्विधाऽब्रह्म - औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां मनोवाक्कायकरणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारणकरणेन निरूपितं अत्रह्माष्टादशधा, इयं भावना - औदारिकं स्वयं न करोति मनसा ३ नान्येन कारयति मनसा ३, कुर्वन्तं नानुमोदते मनसा ३, ९, एवं वैक्रियमपि १८ । उक्तिणाए संघाडे अंडे कुम्मे य सेलए । तुंबे य रोहिणी मल्ली मागंदी चंदिमा इय ॥ १ ॥ दावद्दवे उदगणाए मंडुक्के तेयली इय । नंदिफले अवरकंका ओयने सुंसु पुंडरिया ॥ २ ॥ दवदवचारेऽपमज्जियं दुपमज्जियेऽइरित सिज्ज आर्सेणिए । राइणियैपरिभासिय थेरै भूओघाई य ॥ १ ॥ For Private & Personal Use Only अष्टादश अब्रह्मस्था नानि एकोन विंशतिः ज्ञाताध्यय नानि ॥ १२९ ॥ iww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy