________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
॥ १२९ ॥
Jain Education Int
गामस्स || १५ || एसो उविक्खगो हू अधावारे जहा विणस्संतं । किं एयं नु उवेक्खसि दुविहार वेत्थ अहिगारो ॥ १६ ॥ वावारुवेक्ख तहियं संभोइय सीयमाण चोए चोएई इयरंपी पावयणीयमि कर्जमि ॥ १७ ॥ अधावार उवेक्खा नवि चोएह गिर्हितु सीतं । कम्मे बहुविहेसुं संजम एसो उवेक्खाए ॥ १८ ॥ पाए सागारिए अपमजितावि संजमो होइ । ते पमअंते असागारिए संजमो होइ ॥ १९ ॥ पाणेहिं संसत्तं मत्तं पाणमवावि अविसुद्धं । उवगरणपत्तमाई जं वा अरि होजाहि ॥ २० ॥ तं परिठवणविहीए अवहट्ट संजमो भवे एसो । अकुसलमणवइरोहे कुसलाण उदीरणं जं तु ॥ २१ ॥ मणव संजम एसो काए पुण जं अवस्सकअंमि । गमनागमणं भवई तओवउत्तो कुणइ संमं ।। २२ ।। तब कुम्मस्सव सुसमाहियपाणिपायकायस्त । हवई य कायसंजमो चिट्ठतस्सेव साहुस्स ||२३|| ' इत्याद्याथ त्रयोविंशतिगाथा अन्यकर्त्तृक्यः । ओरालियं च दिवं मणवकाएण करणजोएणं अणुमोयणकारवणे करणेणऽद्वारसाबंभं ॥ १ ॥
मूलतो द्विधाऽब्रह्म - औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां मनोवाक्कायकरणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारणकरणेन निरूपितं अत्रह्माष्टादशधा, इयं भावना - औदारिकं स्वयं न करोति मनसा ३ नान्येन कारयति मनसा ३, कुर्वन्तं नानुमोदते मनसा ३, ९, एवं वैक्रियमपि १८ ।
उक्तिणाए संघाडे अंडे कुम्मे य सेलए । तुंबे य रोहिणी मल्ली मागंदी चंदिमा इय ॥ १ ॥ दावद्दवे उदगणाए मंडुक्के तेयली इय । नंदिफले अवरकंका ओयने सुंसु पुंडरिया ॥ २ ॥ दवदवचारेऽपमज्जियं दुपमज्जियेऽइरित सिज्ज आर्सेणिए । राइणियैपरिभासिय थेरै भूओघाई य ॥ १ ॥
For Private & Personal Use Only
अष्टादश
अब्रह्मस्था
नानि
एकोन
विंशतिः
ज्ञाताध्यय
नानि
॥ १२९ ॥
iww.jainelibrary.org