SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ चतुर्दश भूतप्रामा। आवश्यक नियुक्तेरव चूर्णिः । ।। १२५॥ ॥५॥ गामाईघाएसु व अतेण तेणंति वावि पाएा । दिद्विविवजासे सो किरियाठाणं तु पंचमयं ॥६॥ आयट्ठा पाय- गाइण वावि अट्ठाए जो मुसं वयइ । सो मोसपच्चईओ दंडो छट्ठो हवह एसो ॥ ७॥ एमेव आयणायगअट्ठा जो गेण्हह अदिनं तु । एसो अदिनवत्ती अज्झत्थीओ इमो होइ ॥८॥ नवि कोवि किंचि भणई तहबिहु हियएण दुम्मणो किंपि । तस्सऽजात्थी संसह चउरो ठाणा इमे तस्स ।। ९ । कोहो माणो माया लोहो अमत्थकिरिय एवेसो । जो पुण जाइमयाई अट्ठविहेणं तु माणेणं ॥ १०॥ मत्तो होलेह परं खिसइ परिमवह माणवत्तेसा । मायपिहनायगाईण जो पुण अप्पेवि अवराहे ॥ ११ ॥ तिवं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्तदोसवत्ती किरियाठाणं हबह दसमं ॥ १२ ॥ एकारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या स कम्मुणा गूढसामत्थो ॥ १३ ॥ मायावती एसा तत्तो पुण लोहबतिया इणमो। सावजारंभपरिग्गहेसु सत्तो महंतेसु ॥ १४ ॥ तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो। अण्णेसि सत्ताणं वहबंधणमारणं कुणइ ॥ १५॥ एसो उ लोहवित्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स |॥१६॥ सययं तु अप्पमत्तस्स भगवओ चक्खुपम्हंपि । निवयह ता सुहमा वि हु इरियावहिया किरिय एसा ॥१७॥' इत्यादि। एगिदियसुहुमियरा सण्णियर पणिदिया य सचीतिचऊ । पजत्तापज्जत्ताभेएणं चोद्दसग्गामा ॥ १ ॥ एकेन्द्रियाः पृथिव्यादयः सूक्ष्मेतराः, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः संझिनोऽसंज्ञिनश्च पश्चेन्द्रियाः, सह द्वीन्द्रिय[त्रीन्द्रिय ]चतुरिन्द्रियैः एते हि पर्याप्तापर्याप्तमेदेन बतईशभूतग्रामाः । एतानेव गुणस्थानद्वारेण [आह] मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य । अविरयसम्मपिट्ठी विरयाविरए पत्ते य ॥१॥ Jain Education Internet For Private & Personel Use Only HAN.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy