________________
चतुर्दश भूतप्रामा।
आवश्यक नियुक्तेरव
चूर्णिः । ।। १२५॥
॥५॥ गामाईघाएसु व अतेण तेणंति वावि पाएा । दिद्विविवजासे सो किरियाठाणं तु पंचमयं ॥६॥ आयट्ठा पाय- गाइण वावि अट्ठाए जो मुसं वयइ । सो मोसपच्चईओ दंडो छट्ठो हवह एसो ॥ ७॥ एमेव आयणायगअट्ठा जो गेण्हह अदिनं तु । एसो अदिनवत्ती अज्झत्थीओ इमो होइ ॥८॥ नवि कोवि किंचि भणई तहबिहु हियएण दुम्मणो किंपि । तस्सऽजात्थी संसह चउरो ठाणा इमे तस्स ।। ९ । कोहो माणो माया लोहो अमत्थकिरिय एवेसो । जो पुण जाइमयाई अट्ठविहेणं तु माणेणं ॥ १०॥ मत्तो होलेह परं खिसइ परिमवह माणवत्तेसा । मायपिहनायगाईण जो पुण अप्पेवि अवराहे ॥ ११ ॥ तिवं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्तदोसवत्ती किरियाठाणं हबह दसमं ॥ १२ ॥ एकारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या स कम्मुणा गूढसामत्थो ॥ १३ ॥ मायावती एसा तत्तो पुण लोहबतिया इणमो। सावजारंभपरिग्गहेसु सत्तो महंतेसु ॥ १४ ॥ तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो। अण्णेसि सत्ताणं वहबंधणमारणं कुणइ ॥ १५॥ एसो उ लोहवित्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स |॥१६॥ सययं तु अप्पमत्तस्स भगवओ चक्खुपम्हंपि । निवयह ता सुहमा वि हु इरियावहिया किरिय एसा ॥१७॥' इत्यादि।
एगिदियसुहुमियरा सण्णियर पणिदिया य सचीतिचऊ । पजत्तापज्जत्ताभेएणं चोद्दसग्गामा ॥ १ ॥ एकेन्द्रियाः पृथिव्यादयः सूक्ष्मेतराः, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः संझिनोऽसंज्ञिनश्च पश्चेन्द्रियाः, सह द्वीन्द्रिय[त्रीन्द्रिय ]चतुरिन्द्रियैः एते हि पर्याप्तापर्याप्तमेदेन बतईशभूतग्रामाः । एतानेव गुणस्थानद्वारेण [आह]
मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य । अविरयसम्मपिट्ठी विरयाविरए पत्ते य ॥१॥
Jain Education Internet
For Private & Personel Use Only
HAN.jainelibrary.org