SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेश्व चूर्णिः । ॥ १२४ ॥ Jain Education Inte ठाइत्ता | सह उवसग्गे घोरे दिवाई तत्थ अविकंपो || ७ || दोच्चावि एरिसच्चिय बहिया गामाइ आण नवरं तु । उक्कुडलगंड साई डाइतिठाता ॥ ८ ॥ तच्चाएवि एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाइज व अंबखुज वा ।। ९ ।। एमेव अहोराई छ भत्तं अपाणयं णवरं । गामनयराण बहिया वग्वारिपाणिए ठाणं ॥ १० ॥ एमेव एगराई अट्टमभत्तेज ठाण बाहिरओ । ईसीप भारगए अणिमिसन यणेगदिट्ठीए || ११ || साहहु दोषि पाए वग्बारियपाणिठायई ठाणं । वाघारि लंबियओ सेस दसासुं जहा भणियं ।। १२ ।। ' इत्यादि ॥ १ ॥ अट्ठा हिंसाका दिट्ठी य मोसऽदिण्णे य । अब्भत्थमाणमेत्ते मायालोहेरियावहिया || १ || अर्थाय क्रिया १, अनर्थाय क्रिया २, हिंसा क्रिया ३, योऽन्यं हन्तुं शरादि मुञ्चति परमन्यं हन्ति सा अकस्मात्क्रिया ४, मित्रमध्यमित्रमिति अचौरमपि चौरमिति वा भ्रान्त्या इन्तीति दृष्टिविपर्यासक्रिया ५, मृषाक्रिया ६, अदत्तादानक्रिया ७, निर्हेतुकं दौर्मनस्यं अध्यात्मक्रिया ८, मानक्रिया ९, मित्रादिष्वपि स्वल्पेऽप्यपराधे तीव्रतरदण्डकरणं अमित्रक्रिया १०, मायाक्रिया ११, लोभक्रिया १२, ईर्याक्रिया १३ ॥ १ ॥ एतत्स्वरूपं च किञ्चिद्विशेषत इमाभिः सप्तदशभिरन्य कर्त्तृकीभिर्गाथाभिर्ज्ञेयं, तस्थावरभृएहिं जो दंडं निसिरई हु कर्जमि । आय परस्स व अट्ठा अट्ठादंडं तयं वेति ॥ १ ॥ जो पुण सरडाईयं थावरकायं च वणलयाईयं । मारेतुं छिंदिऊण व छड्डे एसो अणट्ठाए || २ || अहिमाइ वेरियस्स व हिंसिंसु हिंसाइव हिंसिहिई । जो दंड आरम्भइ हिंसादंडो भवे एसो || ३ || अनडाए निसिरइ कंडाइ अन्नमाइणे जो उ । जो व नियंतो सस्सं छिंदिजा सालिमाई य || ४ || एस अकमहादंडो दिट्ठविवजासओ इमो होइ । जो मित्तममित्तंती काउं घाएइ अहवावि For Private & Personal Use Only त्रयोदश क्रियास्थानानि । ॥ १२४ ॥ w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy