________________
आवश्यक
नियुक्तेरव
चूणिः ।
॥ १२३ ॥
Jain Education Inte
अइयारो || १३ || ' इत्याद्यास्त्रयोदशगाथा अन्य कर्त्तृक्यः ॥ १ ॥
बारसहिं भिक्खुपडिमा हिं, तेरसहिं किरियाठाणेहिं चोद्दसहिं भूयगामेहिं, पन्नरसहिं परमाइंमिहिं, सोलसहिं गाहासोलसएहिं, सत्तरसविहे संजमे, अट्ठारसविहे अबंभे, एगूणवीसाए नायज्झयणेहिं, वीसाए असमाहिठाणेहिं (सूत्रम् )
मासाई सता पढमाबितिसत्त[ सत्त ] राइदिणा । अहराई एगराई भिक्खूपडिमाण बारसगं ॥ १ ॥
मासाद्याः सप्तान्ताः प्रथमा एकमासिकी, एवं यावत्सप्तमी सप्तमासिकी, 'प्रथमाद्वित्रिसप्त [सप्त ] रात्रिदिवा ' प्रथमा सप्तरात्रकी, द्वितीया सप्तरात्रिकी, तृतीया सप्तशत्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकं आसां भावार्थो दशाभ्यो ज्ञेयः किञ्चित्स्वरूपं च द्वादशभिरिमाभिर्गाथाभिरन्य कर्त्तृकीभिर्ज्ञेयं-' पडिवअह संपुण्णो संघयण धिरजुओ महासत्तो । पडिमाउ जिणमयंमी सम्मं गुरुणा अणुण्णाओ ॥ १ ॥ गच्छे च्चिय निम्माओ जा पुवा दस भवे असं पुण्णा । नवमस्स तवत्युं होइ जहन्नो सुवाभिगमो || २ || वोसकुचत्तदेहो उवसग्गसहो जहेव जिणकप्पी एसण अभिग्गहीया मतं च अलेवयं तस्स || ३ || गच्छा विणिक्खमित्ता पडिवजे मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥ ४ ॥ पच्छागच्छमईए एव दुमासि तिमासि जा सत्त। नवरं दत्तीवुडी जा सत्त उसत्तमासीए ।। ५ ।। तत्तो य अमीया हव हू पढमसत्तराहंदी । तीय चउत्थच उरथेण पाणएणं अह विसेसो ॥ ६ ॥ उताणगपासल्लीण सजीवावि ठाणे
For Private & Personal Use Only
द्वादश भिक्षु
प्रतिमाः ।
॥ १२३ ॥
w.jainelibrary.org