SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूणिः । ॥ १२३ ॥ Jain Education Inte अइयारो || १३ || ' इत्याद्यास्त्रयोदशगाथा अन्य कर्त्तृक्यः ॥ १ ॥ बारसहिं भिक्खुपडिमा हिं, तेरसहिं किरियाठाणेहिं चोद्दसहिं भूयगामेहिं, पन्नरसहिं परमाइंमिहिं, सोलसहिं गाहासोलसएहिं, सत्तरसविहे संजमे, अट्ठारसविहे अबंभे, एगूणवीसाए नायज्झयणेहिं, वीसाए असमाहिठाणेहिं (सूत्रम् ) मासाई सता पढमाबितिसत्त[ सत्त ] राइदिणा । अहराई एगराई भिक्खूपडिमाण बारसगं ॥ १ ॥ मासाद्याः सप्तान्ताः प्रथमा एकमासिकी, एवं यावत्सप्तमी सप्तमासिकी, 'प्रथमाद्वित्रिसप्त [सप्त ] रात्रिदिवा ' प्रथमा सप्तरात्रकी, द्वितीया सप्तरात्रिकी, तृतीया सप्तशत्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकं आसां भावार्थो दशाभ्यो ज्ञेयः किञ्चित्स्वरूपं च द्वादशभिरिमाभिर्गाथाभिरन्य कर्त्तृकीभिर्ज्ञेयं-' पडिवअह संपुण्णो संघयण धिरजुओ महासत्तो । पडिमाउ जिणमयंमी सम्मं गुरुणा अणुण्णाओ ॥ १ ॥ गच्छे च्चिय निम्माओ जा पुवा दस भवे असं पुण्णा । नवमस्स तवत्युं होइ जहन्नो सुवाभिगमो || २ || वोसकुचत्तदेहो उवसग्गसहो जहेव जिणकप्पी एसण अभिग्गहीया मतं च अलेवयं तस्स || ३ || गच्छा विणिक्खमित्ता पडिवजे मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥ ४ ॥ पच्छागच्छमईए एव दुमासि तिमासि जा सत्त। नवरं दत्तीवुडी जा सत्त उसत्तमासीए ।। ५ ।। तत्तो य अमीया हव हू पढमसत्तराहंदी । तीय चउत्थच उरथेण पाणएणं अह विसेसो ॥ ६ ॥ उताणगपासल्लीण सजीवावि ठाणे For Private & Personal Use Only द्वादश भिक्षु प्रतिमाः । ॥ १२३ ॥ w.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy