SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तरवपूर्णिः । चतुर्दश गुणस्थानानि पञ्चदश परमाधार्मिकाः । ॥ १२६॥ तत्तो य अप्पैमत्तो नियट्टिअनियट्टिबायरे मुंहुमे । उवैसंतखीणमोहे होइ सँजोगी अंजोगी य ॥२॥ कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सह ईपत्तचश्रद्धानरसास्वादनेन वर्त्तते इति सास्वादनः २, सम्यग्मिध्यादृष्टिः ३, अविरतसम्यग्दृष्टिः ४, विरताविरतः श्रावकग्रामः ५, प्रमत्तः प्रमत्तसंयतग्रामः ६, ततश्चाप्रमत्तसंयतग्रामः ७, क्षपक वाप्रमत्तसयतनामः ७, क्षपक- श्रेण्याद्यन्तर्गतो जीवग्रामो [क्षीणदर्शनसप्तकः ] निवृत्तिवादरः ८, लोमखण्डवेदनं यावदनिवृत्तिवादः ९, लोमान् वेदयन् सूक्ष्मसम्परायः १०, उपशान्तमोहः श्रेणिपरिसमाप्तावन्तर्मुहुर्त यावदुपशान्तवीतरागः ११, क्षीणवीतरागश्च स्यात् १२, सयोगीभवस्थकेवलिग्रामः १३, अयोगी च निरुद्धयोगः १४ ॥ १-२ ॥ अथ परमाधार्मिकानाह 'अंबे अबैरिसी चेव, सामे अ सबैले इय । सैदोवरुद्दकीले य, महाकालेत्ति आवरे ॥ १ ॥ असिर्फत्ते धणे"कुंभे, वोल वेयरणी इय । खैरस्सरे महोघोसे, एए पन्नरसाहिया ॥ २॥ एतत्स्वरूपं सूत्रकृनियुक्तिगाथाभ्यो ज्ञेयं, ताश्चेमाः पञ्चदश-'धाडेंति पहावेंति य हणंति विधति तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ॥१॥ ओहयहए य तहियं निस्सण्णे कप्पणीहिं कप्पंति । विदलियचटुलयछिन्ने अंबरिसा तत्थ नेरइए ॥२॥ साडणपाडणतुन्नण(तोदण) विंधण(बंधण)रज्जूतल(लय)प्पहारेहिं । सामा नेरइयाणं पबत्तयंती अपुण्णाणं ॥ ३ ॥ अंतगयफेफ(यकीक)साणिय हिययं कालेज फुप्फुसे चुण्णे । सबला नेरहयाणं पवत्तयंती अपुण्णाणं ॥४॥ असिसत्तिकुंततोमरसूलतिनलेसु सुइचिइयासु । पोएंति रुद्दकम्मा नस्यपाला तहिं रोदा ॥ ५ ॥ भंजंति अंगमंगाणि ऊरू बाहू सिराणि करचरणे । कप्पंति कप्पणीहिं उवरुद्दा पापकम्मरए ॥६॥ मीरास संडएस य कंइसु पयणगेसु य पयति । N॥१२६॥ For Private Personal Use Only Jan Education Niw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy