________________
बावश्यक नियुक्तेरव
पारिष्ठापनिकानियुक्तिः
गा० ७६-७९
एगंतमणावाए अच्चित्ते थंडिले गुरुवबहे । आलोए तिणि पुंजे तिट्ठाणं सावणं कुज्जा ॥ ७६ ॥ आलोके प्रकाशे त्रीन् पुञ्जान् कुर्याद , अत एव मूलगुणदुष्टे त्वेकं, उत्तरगुणदुष्टे तु द्वौ, साध्वाद्यागमसम्भावनायां ॥७६॥
__णोाहारंमी जा सा सा दुविहा होइ आणुपुन्वीए । उवगरणमि सुविहिया ! नायब्वा नोयउवगरणे ॥ ७७॥ सुविहिताः इत्यामन्त्रणं सर्वत्र क्षेयं नोउपकरणं श्लेष्मादि ॥ ७७ ॥
उवगरणमि उ जा सा सा दुविहा होइ आणुपुवीए । जाया चेव सुविहिया ! नायचा तह अजाया य ।। ७८ ॥ उपकरणं च वस्त्रादि ।। ७८॥
जाया य वत्थयाए वंका पाए य चीवरं कुजा । अज्जावयत्थपाए वोचत्थे तुच्छपाए य ॥१॥ (प्र.) जाता बस्ने पात्रे च वक्तव्या, प्रेरकामिप्रायो वस्ने मूलगुणादिदुष्टानि वक्रीकृत्य परिष्ठापना, पात्रे च चीवरं कुर्यात् , अजाता च वक्तव्या-वस्ने पात्रे च 'वोच्चत्थे तुच्छपाए प्रति प्रेरकाभिप्रायो वस्त्रं विपर्यस्तमृजु स्थाप्यते पात्रं च तुच्छं-रिक्तं स्थाप्यते, सिद्धान्तं तु वक्ष्यामः, इयं चान्यकर्तृकी गाथा ॥१॥
दुविहा जायमजाया अभिओगविसे य सुद्धऽसुद्धा य । एगं च दोणि तिण्णि य मूलुत्तरसुद्धजाणट्ठा ॥ ७९ ॥ आभियोगिका विषकता, अशुद्धा शुद्धा च, तत्र शुद्धा जाता, अयं च प्रागतिदिष्टः सिद्धान्त:-मूलगुणाशुद्धे एको ग्रन्थि: पात्रे व रेखा, उत्तरगुणाशुद्धे द्वौ, शुद्ध त्रयः, एतेन विधिना एकान्तानापाते वस्त्रादि त्यजेत् , सामाचारी त्वेवं-जाता नाम
॥ ११८॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org