________________
आवश्यक
निर्युक्तेरव
| पारिष्ठापनिकानियुक्तिः
चूर्णिः ।
७१-७५
णोतसपाणेहिं जा सा दुविहा होह आणुपुव्वीए । आहारंमि सुविहिआ ! नायवा नोअआहारे ॥ ७१ ॥ नोआहार उपकरणादिः॥ ७१ ॥
थाहारमि उ जा सा सा दुविहा होइ आणुपुब्बीए । जाया चेव सुविहिया ! नायव्वा तह अजाया य ॥ ७२ ॥ दोषात् परित्यागार्हा आहारविषया सा जाता, अतिरिक्तनिरवद्याहारपरित्यागविषया अजाता॥७२।। तत्र जाता स्वयमेवाह
माहाकम्मे य तहा लोहविसे आभिओगिए गहिए । एएण होइ जाया वोच्छं से विहीए बोसिरणं ।। ७३ ॥ आधाकर्मणि तथा लोभाद् गृहीते विषकृते गृहीते आभियोगिके-वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति,मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिङ्गतश्च ज्ञाते, एतेनाधाकर्मादिना दोषेण भवति जाता परिष्ठापनिका, वक्ष्येऽस्या विधिना व्युत्सजेन ॥७३॥
एगंतमणावाए अञ्चिते थंडिल्ले गुरुवइडे । छारेण अक्कमित्ता तिट्ठाणं सावणं कुज्जा ॥ ७४ ॥ मस्मना सम्मिश्य 'तिद्वाणं सावणं कुज 'त्ति सामान्येन तिस्रो वाराः श्रावणं कुर्यात-अमुकदोषदुष्टमिदं व्युत्सृजामि ३, | विशेषतस्तु विषकताभियोगिकापकारकस्यैष विधिः, न त्वाधाकर्मादेः, तद्वतंत प्रसङ्गेनेहैव मणिष्यामि ।। ७४ ॥ अजातपारिष्ठापनिकामाह
आयरिएय गिलाए पाहुणए दुल्लहे सहसलाहे । एसा खलु अजाया वोच्छं से विहीए वोसिरणं ।। ७५ ॥ आचार्य सत्यधिकं गृहीतं किञ्चित् , एवं ग्लाने प्राघूर्णके दर्लमे वा विशिष्टद्रव्ये सहसा लामे सत्यतिरिक्तग्रहणसम्मवस्तस्य पारिष्ठापनिकाऽजाता ॥ ७५ ॥
M॥११७॥
Jain Education ing
For Private & Personel Use Only
ww.jainelibrary.org