________________
आवश्यकनियुक्तरव
चर्णिः
।
पारिष्ठापनिकानियुक्तिः
गा० ६६-७०
अस्संजयमणुएहिं जा सा दुविहा य आणुपुवीए । सञ्चित्तेहिं सुविहिया ! अच्चित्तेहिं च नायवा ॥ ६६ ॥ तत्र सचित्तासंयतमनुष्यपरिष्ठापनिकासम्भवः कथं १, आह
कप्पट्ठगरूयस्स य वोसिरणं संजयाण वसहोए । उदयपह बहुसमागम विपज्जहालोयणं कुज्जा ॥ ६ ॥ काचिदविरतिका प्रत्यनीकतया उड्डाहार्थ काचिदनुकम्पया दुर्भिक्षे संयताना वमतावपत्यस्य व्युत्सर्जनं करोति, तत्र को विधिः १, दिने २ वसतिवृषभविलोक्या, प्रत्यपे प्रदोषे मध्याह्वेऽर्द्धरात्रे च, यदि मुञ्चन्ती दृष्टा तदा बोलः क्रियते, यथा लोको | मिलति, यज्जानानि तत्करोतु, अथ न दृष्टा तदा परिष्ठाप्यते उदकपथे जनसमागमस्थाने वा चतुष्पथे वा, दूरस्थस्त्यक्त्वावलोकनं कुर्यात् , यथा मार्जारादिना न मार्यते, केनापि दृष्टेऽपसरति ॥ ६७ ॥ अचित्तासंयतपारिष्ठापनिकामाह
पडिणीयसरीरछुहणे वणीमगाईसु होइ अचिना । तोवेक्खकालकरणं विप्पजह विगिचणं कुज्जा ॥ ६८॥ प्रत्यनीकः कोऽपि वनीकादिशरीरं तत्र क्षिपेत् , वनीपको वा तत्राऽऽगत्य मृतः, उद्बन्धनं वा कश्चित् कुर्यात् , दृष्टे बोल: क्रियते, नोपेक्षेत, रात्रौ यत्र कस्यापि गृहं नास्ति तत्र 'विप्पजह विगिचणं'ति मृग(त)त्यागं कुर्यात् , तदुपधेरपि विवेकः॥६८॥
णोमणुएहिं जा सा तिरिएहि सा य होइ दुविहा उ । सचिनेहि सुविहिआ ! अच्चित्तेहिं च नायव्वा ॥ ६९॥
चाउलोयगमाईहिं जलचरमाईण होइ सञ्चिता । जलथलखहकालगए अचित्ते बिगिचणं कुज्जा ॥ ७० ॥ तन्दुलोदकादौ मत्स्यो मण्डूकी वा स्यात् , सा जलाजले नीत्वा क्षिप्यते, तक्रादौ पुतरकादयः पूर्ववत् , जलस्थलखचरा MI वा शुकंतिकादि( काकादि )मुखात्ः पतिता विजने त्यज्यन्ते ॥ ७० ॥
११६॥
Jain Education Intel
For Private & Personel Use Only
Law.jainelibrary.org