________________
पारिष्ठापनिकानियुक्तिः
गा.
७९-८३
आवश्यक- यदस्त्रं पात्रं वा मूलोत्तरगुणाशुद्ध अभियोगादिकृतं वा, तत्खण्डीकृत्य त्याज्यं, श्रावणा तथैव ॥ ७९ ॥ नियुक्तरव
नोउवगरणे जा सा चउबिहा होइ आणुपुवीए । उच्चारे पासवणे खेले सिंघाणए चेव ॥ ८॥ पूर्णिः । विधिमाह
उच्चारं कुम्वंतो छायं तसपाणरक्खणट्ठाए । कायदुयदिसाभिम्गहेय दो चेवऽभिगिण्हे ॥ ८१ ॥ ॥११९ ॥
यस्योच्चारः संसक्तः स तं कुर्वन् छायां कुर्यात् , कायौ द्वौ, त्रसस्थावररूपो, सुप्रतिलेखितसुप्रमार्जिते व्युत्सृजन रक्षति, दिगभिग्रह:-' उमे मूत्रपरीषे च दिवा कुर्यादुदमुखः। रात्रौ दक्षिणतश्चैव तस्य आयुन हीयते ॥१॥'द्वे एवं दिशावभिगृह्णन्ति, द्वयोर्दिशोर्मूत्रपुरीषे न कार्ये ॥ ८१ ॥
पुढवि तसपाणसमुहिएहिं एत्थं तु होइ चउभंगो । पढमपयं पसत्थं सेसाणि उ अप्पसस्थाणि ॥ ८२॥ का समुत्थितपृथिवीत्रसप्राणेषु स्थण्डिलेषु चतुर्भक्षी-प्रतिलेख यति प्रमार्जयति स्थावरानसाच रक्षिताः १, प्रतिलेखयति न
प्रमार्जयति स्थावरा रक्षिता न साः २, न प्रतिलेखयति प्रमार्जयति सा रक्षिता न स्थावराः ३, न प्रतिलेखयति न प्रमार्जयति दयेऽपि त्यक्ताः ४, डगलकग्रहणेऽपि चतुर्भङ्गी तथैव ।। ८२ ॥ अथ शिष्यानुशास्तिरूपां समाप्तिमाह
-गुरुमूलेवि वसंता अनुकूला जे न होति उ गुरूणं । एएसि तु पयाणं दूरदूरेण ते होंति ॥ ८३ ॥ पदानामुक्तलक्षणानां ।। ८३ ।। इति पारिष्ठापनिकानियुक्त्यवचणिः। पडिकमामिछहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए
॥ ११९॥
Jain Education inte
For Private
Personel Use Only
w.jainelibrary.org