________________
पारिष्ठा
आवश्यक-IN
वसहि निवेसण साही गाममज्झे य गामदारे य । अंतरउज्जाणंतर निसीहिया उहिए वोच्छं ॥ ५४॥ नियुक्तेरवबसहिनिवेसणसाही गामद्धं चेव गाम मोत्तवो। मंडलकंडुइसे निसीहिआ चेव रज्जं तु ॥ ५५ ॥
पनिकाचूर्णिः । यदि कडेवरं नीयमानं वसतावेवोत्तिष्ठति तदा वसतिरुपायो मोक्तव्यः, निवेशनमेकद्वारं वृत्तिपरिक्षिप्तं, अनेक- | नियुक्तिः
गृहं फलिहक, तत्रोत्थिते तच्याज्यं, 'साही' गृहपतिस्तस्यां सैव, ग्राममध्ये ग्रामाई, ग्रामद्वारे ग्रामः, ग्रामोद्यानयोरन्तरे ॥१३॥
गा. मण्डलं-देशान्तर्गतो देशा, उद्याने काण्डं, मण्डलान्महत्तरं, उद्यानस्य नैपेधिक्याश्चान्तरे देशः, नैषेधिक्यामुत्तिष्ठति राज्यं ||५४-५५ मोक्तव्यं, परिष्ठाप्य तत्र गीतार्था मुहूतं तिष्ठन्ति, कदाचिदुत्तिष्ठत् । तत्र यदि नषेधिक्यामुत्तिष्ठति तत्रैव च पतति, तदा भा. गा. उपाश्रयो मोक्तव्यः, एवं यावदसतो प्रविश्य पतति राज्यं ।। ५४-५५ ॥ तथा चाह
२०६ बच्चंतो जोउ कमो कलेवरपवेसणंमि वोच्चत्थो।नवरं पुणणाणतंगामहारंमिबोद्धवं ॥२०६॥ (भा०)
व्रजति क्लेवरे यः क्रम उक्तस्तत्प्रवेशेऽपि विपर्यस्तःस एव, ग्रामद्वारे न पुनर्नानात्वं, कोऽर्थः-उमयथापि ग्रामस्त्याज्यो | नात्र विपर्ययः, नियूंढो यदि द्वितीयवारमेति तदा द्वे राज्ये मोक्तव्ये, तृतीयवारायां त्रीणि, ततः परं बहुशोऽपि त्रीण्येव ॥२०६॥
असिवाइकारणेहिं तस्थ वसंताणं जस्स जो उ तवो । अभिगहियाणभिगहिओ सा तस्स उ जोगपरिवुड्डी ।। ५६ ॥ अथाशिवादिभिर्बहिर्न गच्छन्ति ततस्तत्रैव वसतां यद्यस्य तपोऽभिगृहीतमनभिगृहीतं वास्ति तेन योगपरिवृद्धिः कायों, नमस्कारसहितवता पौरुषी, तद्वता पुरिमार्द्ध इत्यादि ।। ५६ ॥ नाममहणे 'ति द्वारमाह
॥ ११३॥
Jain Education in
For Private & Personel Use Only
uvww.jainelibrary.org