SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पारिष्ठा आवश्यक-IN वसहि निवेसण साही गाममज्झे य गामदारे य । अंतरउज्जाणंतर निसीहिया उहिए वोच्छं ॥ ५४॥ नियुक्तेरवबसहिनिवेसणसाही गामद्धं चेव गाम मोत्तवो। मंडलकंडुइसे निसीहिआ चेव रज्जं तु ॥ ५५ ॥ पनिकाचूर्णिः । यदि कडेवरं नीयमानं वसतावेवोत्तिष्ठति तदा वसतिरुपायो मोक्तव्यः, निवेशनमेकद्वारं वृत्तिपरिक्षिप्तं, अनेक- | नियुक्तिः गृहं फलिहक, तत्रोत्थिते तच्याज्यं, 'साही' गृहपतिस्तस्यां सैव, ग्राममध्ये ग्रामाई, ग्रामद्वारे ग्रामः, ग्रामोद्यानयोरन्तरे ॥१३॥ गा. मण्डलं-देशान्तर्गतो देशा, उद्याने काण्डं, मण्डलान्महत्तरं, उद्यानस्य नैपेधिक्याश्चान्तरे देशः, नैषेधिक्यामुत्तिष्ठति राज्यं ||५४-५५ मोक्तव्यं, परिष्ठाप्य तत्र गीतार्था मुहूतं तिष्ठन्ति, कदाचिदुत्तिष्ठत् । तत्र यदि नषेधिक्यामुत्तिष्ठति तत्रैव च पतति, तदा भा. गा. उपाश्रयो मोक्तव्यः, एवं यावदसतो प्रविश्य पतति राज्यं ।। ५४-५५ ॥ तथा चाह २०६ बच्चंतो जोउ कमो कलेवरपवेसणंमि वोच्चत्थो।नवरं पुणणाणतंगामहारंमिबोद्धवं ॥२०६॥ (भा०) व्रजति क्लेवरे यः क्रम उक्तस्तत्प्रवेशेऽपि विपर्यस्तःस एव, ग्रामद्वारे न पुनर्नानात्वं, कोऽर्थः-उमयथापि ग्रामस्त्याज्यो | नात्र विपर्ययः, नियूंढो यदि द्वितीयवारमेति तदा द्वे राज्ये मोक्तव्ये, तृतीयवारायां त्रीणि, ततः परं बहुशोऽपि त्रीण्येव ॥२०६॥ असिवाइकारणेहिं तस्थ वसंताणं जस्स जो उ तवो । अभिगहियाणभिगहिओ सा तस्स उ जोगपरिवुड्डी ।। ५६ ॥ अथाशिवादिभिर्बहिर्न गच्छन्ति ततस्तत्रैव वसतां यद्यस्य तपोऽभिगृहीतमनभिगृहीतं वास्ति तेन योगपरिवृद्धिः कायों, नमस्कारसहितवता पौरुषी, तद्वता पुरिमार्द्ध इत्यादि ।। ५६ ॥ नाममहणे 'ति द्वारमाह ॥ ११३॥ Jain Education in For Private & Personel Use Only uvww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy