________________
आवश्यक नियुक्तेरव
चूर्णिः ।। ॥११२॥
पारिष्ठापनिकानिर्भुक्तिः
गा० ४८-५३
कुसमुठ्ठी एगाए अघोच्छिण्णाइ एत्थ धाराए । संथारं संथरेजा सवत्थ समो उ कायबो ॥ ४८॥ यदा स्थण्डिलं प्रमार्जितं स्याचदा कुशमुख्या एकया अम्युच्छिमया धारया संस्तारकः क्रियते सर्वत्र समः॥४८॥
विसमा जब होज तणा उवरि मज्झे व हेतुओ वावि । मरणं गेलणं वा तिण्हंपि उ निदिसे तस्थ ॥ ४९॥
उवरि आयरियाणं मज्झे वसहाण हेट्टि भिक्खूणं । तिण्डंपि रक्खणट्ठा सबत्थ समा उ कायबा ॥५०॥ सर्वत्र समानि तृणानि प्रत(स्त )रितव्यानि ॥ ४९-५० ॥
जस्थ य नस्थि तणाई चुण्णेहिं तत्थ केसरेहिं वा । कायबोऽस्थ ककारी हेतु तकारं च बंधेज्जा ।। ५१ ॥ चूर्णैर्दर्माणां नागकेसरैर्वा, तदभावे गोरपालेवा(प्रलेपा)दिमिः वाऽव्युच्छिन्नया धारया कत इत्यक्षरं कर्त्तव्यं ॥५१॥ सीसत्तिद्वारमाह
जाए दिसाए गामो तत्तो सीसं तु होइ कायवं । उर्दुतरक्खणडा एस विही से समासेणं ॥ ५२ ।। यस्यां दिशि ग्रामस्ततः शिरः कर्त्तव्यं, उपाश्रयादपि कर्षद्भिः पूर्व पादा नि:सार्यन्ते, उत्तिष्ठतो रक्षणार्थ, चेदुत्तिष्ठत्तथैव बहिमुखो गच्छेत् ॥ ५२ ॥ ' उवगरण 'ति द्वारमाह
चिण्हहा उवगरणं दोसा उ भवे अचिंधकरणंमि । मिच्छत्त सो व राया व कुणइ गामाण वहकरणं ॥ ५३॥ चिह्वार्थ मुखवत्रिका रजोहरणं चोलपट्टकश्वेत्युपकरणं परिष्ठाप्यमाने स्थाप्यं, अचिह्नकरणे स साधुर्मिध्यात्वं व्रजेत, राजा वा श्रुत्वा ( केना)प्युपद्रुत इति ग्रामवधं कुर्यात् ।। ५३ ।। ' उहाणे 'ति
॥ १२ ॥
Jain Education Intel
For Private & Personel Use Only
ww.jainelibrary.org