SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पारिष्ठापनिकानियुक्ति गा. ४२-४७ आवश्यक- II समक्षेत्रे त्रिंशन्महसे चैका, अन्यथैकं कर्षति, अपाढे पञ्चदशमुहऽभीचिनक्षत्रे च न कर्तव्यः पुत्तलकः॥४१॥ नियुक्तरव-4 तिण्णेव उत्तराई पुणब्वसू रोहिणी विसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ ४२ ॥ चूर्णिः । अस्सिणिकित्तियमियसिर पुस्सो मह फग्गुइत्थ चित्ता य । अणुराह मूल साढा सवणषणिट्ठा य भद्दवया ॥ ४३ ।। तह रेवइत्ति एए पन्नरस हवंति तीसइमुहुत्ता । नक्खना नायब्वा परिट्ठवणविहीय कुसलेणं ॥ ४४ ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छ नक्खता पनरसमुहुतसंजोगा ।। १५॥ 'पाणग'त्ति (यति ) द्वारमाह सुत्तत्यतदुभयविऊ पुरओ घेत्तूण पाणय कुसे य । गच्छद य जउडाहो परिहवेऊण आयमणं ।। ४६ ॥ सूत्रार्थतदुभयविद्गीतार्थोऽसंसृष्टपानकं कुशांश्च चतुरकुलाधिकहस्तप्रमाणान् , तदभावे केसराणि चूर्णानि वा गृहीत्वा पुरतो व्रजति, स्थण्डिलाभिमुखः, परिष्ठाप्य सागारिके सति हस्तपादादि शौचं कुर्वन्ति, आचमनग्रहणेन यथा २ उड्डाहो न VI स्याचथा तथा कार्य ।। ४२-४६ ।। निवर्त्तनद्वारमाह थंडिलबाधाएणं अहवावि अणिच्छिए अणाभोगा । भमिऊण उवागच्छे तेणेव पहेण न नियत्ते ॥ १७ ॥ स्थण्डिलस्य व्याघात उदकहरितादिना अनामोगादतिक्रान्ते वा स्थण्डिले भ्रान्ता प्रदक्षिणामकुर्वद्भिपागन्तव्यं स्थन्डिले, तेनैव वा न निवर्त्तनं कार्य, कदाचिदुत्तिष्ठेस उत्थितश्चाभिमुखमेव धावति ग्राम प्रति तस्माद्धान्त्वा स्थण्डिले गन्तव्यं ॥ १७ ॥ नियत्तणि(तण)त्ति द्वारमाह M॥११॥ Join Education Inte For Private Personel Use Only M ainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy