________________
पारिष्ठापनिकानियुक्ति
गा. ४२-४७
आवश्यक-
II समक्षेत्रे त्रिंशन्महसे चैका, अन्यथैकं कर्षति, अपाढे पञ्चदशमुहऽभीचिनक्षत्रे च न कर्तव्यः पुत्तलकः॥४१॥ नियुक्तरव-4 तिण्णेव उत्तराई पुणब्वसू रोहिणी विसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ ४२ ॥ चूर्णिः ।
अस्सिणिकित्तियमियसिर पुस्सो मह फग्गुइत्थ चित्ता य । अणुराह मूल साढा सवणषणिट्ठा य भद्दवया ॥ ४३ ।। तह रेवइत्ति एए पन्नरस हवंति तीसइमुहुत्ता । नक्खना नायब्वा परिट्ठवणविहीय कुसलेणं ॥ ४४ ॥
सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छ नक्खता पनरसमुहुतसंजोगा ।। १५॥ 'पाणग'त्ति (यति ) द्वारमाह
सुत्तत्यतदुभयविऊ पुरओ घेत्तूण पाणय कुसे य । गच्छद य जउडाहो परिहवेऊण आयमणं ।। ४६ ॥ सूत्रार्थतदुभयविद्गीतार्थोऽसंसृष्टपानकं कुशांश्च चतुरकुलाधिकहस्तप्रमाणान् , तदभावे केसराणि चूर्णानि वा गृहीत्वा पुरतो व्रजति, स्थण्डिलाभिमुखः, परिष्ठाप्य सागारिके सति हस्तपादादि शौचं कुर्वन्ति, आचमनग्रहणेन यथा २ उड्डाहो न VI स्याचथा तथा कार्य ।। ४२-४६ ।। निवर्त्तनद्वारमाह
थंडिलबाधाएणं अहवावि अणिच्छिए अणाभोगा । भमिऊण उवागच्छे तेणेव पहेण न नियत्ते ॥ १७ ॥ स्थण्डिलस्य व्याघात उदकहरितादिना अनामोगादतिक्रान्ते वा स्थण्डिले भ्रान्ता प्रदक्षिणामकुर्वद्भिपागन्तव्यं स्थन्डिले, तेनैव वा न निवर्त्तनं कार्य, कदाचिदुत्तिष्ठेस उत्थितश्चाभिमुखमेव धावति ग्राम प्रति तस्माद्धान्त्वा स्थण्डिले गन्तव्यं ॥ १७ ॥ नियत्तणि(तण)त्ति द्वारमाह
M॥११॥
Join Education Inte
For Private
Personel Use Only
M
ainelibrary.org