________________
आवश्यक
निर्युरव
चूर्णिः ।
॥ ११० ॥
Jain Education In
जं वेलं कालगओ निक्कारण कारणे भवे निरोहो । छेयणबंघण जग्गणकाइयमत्ते य हत्थउडे ॥ ३८ ॥
ver वेलायां कालगतो दिवा वा रात्रौ वा स तस्यामेव नेतव्यो निष्कारणे, कारणं तु रात्रौ स्तेनभयं स्यात् स वा साधुस्तत्र प्रसिद्धः, स्वजना वा तस्य तत्र स्युः, आचार्यो वा अनशनी स्यात्, ततो रात्रौ न नीयते, दण्डिक आयाति निर्याति वा, इत्यादिना दिवसेऽपि कदाचिन्न नीयते, एवं कारणेन निरुद्धस्यायं विधि:-' छेपण ' इत्यादि, च्छेदनमङ्गुष्ठाझुल्योर्विचाले बन्धनं पादाङ्गुष्ठादिषु, जागरणं बालादीनपसार्य गीतार्थाः कुर्वन्ति, जाग्रद्भिः कायिकीमात्रको न परिष्ठाप्यते, ' इत्थउडे 'ति यद्युतिष्ठति ततो मात्रकात् हस्तपुटे कायिकीं कृत्वा सिञ्चन्ति ॥ ३८ ॥
अन्नविसरीरे पंता वा देवया उ उट्ठेना । काइयं डब्बहस्थेण मा उट्ठे बुज्झ गुज्झया ! ॥ ३९ ॥
यद्यच्छित्वाऽबद्धा तच्छरीरं जाग्रति स्वपन्ति वा तदान्याविष्टं सामान्येन व्यन्तराधिष्ठितशरीरं स्यात् प्रान्ता वा प्रत्यनीका देवता तस्प्रविश्योतिष्ठेत्, अथ कदाचिजागरतामप्युत्तिष्ठति तदा कायिक्या वामहस्तेन सिञ्चन्ति इदं च वदन्ति मा उचिष्ठ, बुद्ध्यस्व गृह्यक ! ॥ ३९ ॥
विद्यासेज इसेज्ज व भीमं वा अट्टहास मुंचेज्जा । अभीएणं तस्थ उ काय विहीए वोसिरणं ॥ ४० ॥ कदाचिद्विवासयेत् इसेद्वा, तत्राऽभीतेन च्छेदनादिविधिना ब्युत्सर्जनं कर्त्तव्यं ॥ ४० ॥ ' कुसपडिम 'चि द्वारमाहदोन्नि य दिवखेत्ते दब्भमया पुत्तला उ कायद्या । समखेतंमि उ एको अवgsमीए ण कायव्व ॥ ४१ ॥ द्वौ च सार्द्धक्षेत्रे - पञ्चचत्वारिंशन्मुहूर्ते, क्षेत्रे इति गम्यते, दर्ममयौ पुचलकौ कर्त्तव्यौ अकरणे अन्यौ द्वौ कर्षति,
For Private & Personal Use Only
पारिष्ठापनिका -
|निर्युक्तिः
गा०
३८-४१
॥ ११० ॥
ww.jainelibrary.org