________________
आवश्यक नियुक्तेरवचूर्णिः।
गा.
पंचमियाए असंखडि छट्ठीए गणविमेयणं जाण । सत्तमिए गेलनं मरणं पुण अठ्ठमी विति ।। ३५ ॥
पारिष्ठाअवरदक्षिणाए दिसाए महाथंडिल्लं पहिअवं, इमे गुणा:-मत्तपाणउवगरणसमाही भवइ, एकैकस्यां दिशि त्रीणि २ पनिकाप्रतिलेख्यानि, आसन्ने मध्ये दरे, कदाचित्कुत्रापि व्याघातः, क्षेत्रं कृष्टं, उदकेन वा प्लावितं, हरितकायो वा जात इत्यादि, नियुक्तिः पढमदिसाए विजमाणीए जइ दक्खिणदिसाए पडिलेहिंति तो इमे दोसा-भत्तपाणे न लहंति, अलहंते जं विराहणं पावडर तं पावंति, व्याघाते द्वितीया प्रतिलेख्यते, द्वितीयस्यां सत्यां यदि तृतीयामपरां-पश्चिमां प्रतिलेखयन्ति, तत उपकरणं ३५-३७ न लभन्ते, एवं चतुर्थी दक्षिणापूर्वा, तस्यां स्वाध्यायं न कुर्वन्ति ॥ ३३-३४ ॥ पञ्चमी अपरोत्तरा तस्यां कलहः, षष्ठी पूर्वा तस्यां गणभेदः चारित्रमेदो वा, सप्तमी उत्तरा तस्यां ग्लानत्वं, अष्टमी पूर्वोत्तरा तस्यामन्यमपि मारयति, आयदिगभावे द्वितीया प्रतिलेख्या, तस्यां स एव गुणो यः प्रथमायां, एवं शेषास्वपि ज्ञेयं ॥ ३५॥ 'तए यति द्वारमाह
पुव्वं दव्वालोयण पुर्दिव गहणं च णंतकट्ठस्स । गच्छंमि एस कप्पो अनिमित्ते होउवक्कमणं ॥ ३६ ।। पूर्व तिष्ठन्त एव साधवः तृणडगलच्छारादिद्रव्यमालोकयन्ति, पूर्व ग्रहणमनन्तकस्य मृताच्छादनीयवस्त्रस्य, तदा (था) तद्वहनयोग्यस्य काष्ठस्य, गच्छे एष कल्प:-अनिमित्ते-अकस्माद्भवत्युपक्रमण-मरणं, तन्निमित्तमेतद्धार्य, त्रीणि जघन्यतोऽनन्तकानि धार्यन्ते, एकमधः प्रस्तरणाय एकं परिधानाय, एकमुपरि, उत्कर्षतो गच्छं ज्ञात्वा बहून्यपि ॥ ३६ ॥ 'काले दिया य राओ य'चिद्वारमाह
सहसा कालगयमी मुणिणा मुत्तस्थगहियसारेण । न विसामो कायको कायब विहीह वोसिरणं ॥ ३७॥
२५॥
१०
Jain Education Inte
For Private & Personel Use Only
T
ww.jainelibrary.org