________________
आवश्यक
नियुक्तरव- चूर्णिः ।
'पडिलेहण चि प्रत्यु
पारिष्ठापनिका| नियुक्तिः
३३-३४
उट्ठाणणामगहणे पोहिणे काउसग्गकरणे याखमैंणे य असझाए तत्तो अवलोयणे चेव ॥ १२८७ ॥ | 'पडिलेहण 'ति प्रत्युपेक्षणा महास्थण्डिलस्य कार्या, 'दिस 'त्ति दिग्भागनिरूपणा च 'पंतए यत्ति गच्छमपेक्ष्य सदौपग्रहिकं नन्तकं मृताच्छादनसमर्थ वस्त्र धारणीयं, चशब्दात्तथाविधं काष्ठं च ग्राह्यं, काले दिवा च रात्रौ मृते सति यथो. चितं लाञ्छनादि कर्त्तव्यं, नक्षत्राण्यालोच्य कुशप्रतिमाद्वयं एका वा कार्या न वा, उपधातरक्षार्थ पानकं गृह्यते, 'निअतणे य'ति कथञ्चित् स्थण्डिलातिक्रमे परिभ्रम्यागन्तव्यं, न तेनैव पथा, समानि तृणानि दातव्यानि, ग्रामं यतः शिरः कार्य, चिवार्थ रजोहरणाद्युपकरणं मुच्यते ॥ १२८६ ॥ उत्थाने सति शवस्य ग्रामत्यागादिकार्य, यदि कस्यचित्सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य, परिष्ठाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव प्रतिनिवर्तितव्यं, परिष्ठापिते सत्यागम्य कायोत्सर्गकरणं, रत्नाधिकादौ मृते क्षपणं चाऽस्वाध्यायश्च कार्यः, न सर्वस्मिन्, ततोऽन्यदिने परिज्ञानायाऽवलोकनं कार्य ॥ १२८७॥ अथ प्रतिद्वारमवयवार्थ उच्यते, तत्राद्यद्वारमाह- . जहियं तु मासकप्पं वासावासंच संवसेसाहू।गीयत्थापढमंचिय तत्थ महाथंडिले पेहे॥१॥ (प्र०) संवसन्ति 'साधवः' गीतार्थाःप्रथममेव तत्र महास्थण्डिलानि मृतोज्झनस्थानानि प्रत्युपेक्षन्ते त्रीण्येव ॥१॥ दिगद्वारमाह
दिसा अवरदक्खिणा य अवरा य दक्षिणा पुषा । अवरुत्तरा य पुषा उत्तरपुवुत्तरा चेव ॥ ३३ ॥ पउरन्नपाणपढमा बीयाए भत्तपाण ण लहंति । तइयाए उवहीमाई नस्थि चउत्थीए सज्झाओ ॥ ३४ ॥
॥१८॥
Jain Education Intel
For Private & Personal Use Only
liww.jainelibrary.org