SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पारिष्ठापनिकानियुक्ति गा. ३०-३२ बावश्यक-INI नश्ये)त्तस्यैवार्यते सः, अथवा यस्य दृष्ट्वा लष्टः स्यात्तस्य सोऽप्यते, न स्यात्ततो विगिचणया ॥ २९ ॥ शरीरजङ्क: नियुक्तेरव- परिचर्यते यावञ्जीवमपि-. चूर्णिः । जो पुण करणे जड्डो उक्कोस तस्स होति छम्मासा । कुलगणसंघनिवेयण एवं तु विहिं तहिं कुज्जा ॥ ३०॥ कुलगणसङ्गानां निवेदनं कुर्यात् , एवं विधि-धर्मकथादिना प्रतिबोध्य त्यागरूपं कुर्यात् ॥ ३०॥ एषा सचित्तमनुष्य॥ १०७ संयतपारिष्ठापनिका, अथाचित्तसंयतपारिष्ठापनविधिरुच्यते आसुक्कारगिलाणे पच्चक्खाए व आणुपुब्बीए । अच्चित्तसंजयाणं वोच्छामि विहीए वोसिरणं ॥ ३१ ।। आशु-शीघ्रं करणं-कारोऽचित्तीकरणं आशुकारः, तद्धेतुत्वादहिविषविशुचिकादयस्तैयः खल्वचित्तीभूतः, ग्लानो मन्दश्च सन् या, 'प्रत्याख्याते वानुपूर्व्या' [करण] शरीरपरिकर्मकरणानुक्रमेण भक्ते वा प्रत्याख्याते सति योऽचित्तीभूतः, एतेषामचिचसंयतानां वक्ष्ये व्युत्सृजनं ।। ३१ ।। एव य कालगयमी मुणिणा सुत्तत्थगहियसारेणं । न हु कायव विसाओ कायन्ध विहीए वोसिरणं ॥ ३२ ॥ एवं च कालगते साधौ ॥ ३२ ॥ अधिकृतविधिमाह पडिलेहणा दिसौ णंतए य काले दिया य रौओ य । कुसपडिमा पाणगणियत्तँणे य तणसीसेउवगैरणे ॥ १२८६ ॥ Jain Education Indneha For Private & Personel Use Only Lanww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy