SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युतेरवचूर्णिः । ॥ ११४ ॥ Jain Education Int गिort णामं एगस्स दोण्डमहवावि होज्ज सबेसिं । खिप्पं तु लोयकरणं परिण्णगण मेयवारसमं ॥ ५७ ॥ यस नाम गृह्णाति तावतां क्षिप्रं लोचकरणं, ' परिण्ण 'ति प्रत्याख्यानं द्वादशदशमाष्टमानि दीयन्ते, गणमेदव गणान्निर्यान्ति ।। ५७ ।। ' पयाहिणे 'ति द्वारमाह जो जहियं सो ततो नियत्तइ पयाहिणं न कायवं । उट्ठाणाई दोसा विराहणा वालवुड्डाई ॥ ५८ ॥ यो यतः स तत एव निवर्त्तते, प्रायः कृतप्रदक्षिण उत्तिष्ठेत्, विराधना बालवृद्धादीनां यतः स यदभिमुखः स्थापिततत एव धावति ।। ५८ ।। काउसम्मकरणे य 'तिद्वारमाह उड्डाणाई दोसा उ होति तत्थेव काउसग्गंमि । आगम्मुत्रस्स्यं गुरुसगासे विहीए उत्सग्गो ॥ ५९ ॥ तत्रैव स्थण्डिलोपान्ते कायोत्सर्गो न क्रियते, उत्थानादिदोषसम्भवात् तत आगम्य चैत्यगृहे विपर्यस्तं देवान् वन्दिस्वाऽऽचार्य पार्श्वेऽविधिपारिष्ठापनिकायाः कायोत्सर्गः क्रियते ॥ ५९ ॥ आय० । आयं० ॥ गाथाद्वयमन्यकृत ममव्याख्यातं च, क्षपणास्वाध्याये आइ स्वमणे य असज्झाए राइणिय महाणिणाय नियगा वा । सेसेसु नत्थि खमणं नेत्र असज्झाइयं होइ ॥ ६० क्षपणमस्वाध्यायश्च, ' रायणिओ 'त्ति आचार्यः, महाणिणाय'त्ति महाजनज्ञातः निजका वा तत्र स्युः, एतेषु क्रियते ॥ ६० ।। ' अवलोयणे 'ति द्वारमाह अवरज्जुस्स ततो सुचत्थविसारएहिं थिरएहिं । अवलोयण कायद्या सुहासुहगइनिमित्तट्ठा ।। ६१ । For Private & Personal Use Only पारिष्ठा पनिका - निर्युक्तिः गा० ५७-६१ ।। ११४ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy