________________
आवश्यक
निर्युतेरवचूर्णिः ।
॥ ११४ ॥
Jain Education Int
गिort णामं एगस्स दोण्डमहवावि होज्ज सबेसिं । खिप्पं तु लोयकरणं परिण्णगण मेयवारसमं ॥ ५७ ॥ यस नाम गृह्णाति तावतां क्षिप्रं लोचकरणं, ' परिण्ण 'ति प्रत्याख्यानं द्वादशदशमाष्टमानि दीयन्ते, गणमेदव गणान्निर्यान्ति ।। ५७ ।। ' पयाहिणे 'ति द्वारमाह
जो जहियं सो ततो नियत्तइ पयाहिणं न कायवं । उट्ठाणाई दोसा विराहणा वालवुड्डाई ॥ ५८ ॥
यो यतः स तत एव निवर्त्तते, प्रायः कृतप्रदक्षिण उत्तिष्ठेत्, विराधना बालवृद्धादीनां यतः स यदभिमुखः स्थापिततत एव धावति ।। ५८ ।। काउसम्मकरणे य 'तिद्वारमाह
उड्डाणाई दोसा उ होति तत्थेव काउसग्गंमि । आगम्मुत्रस्स्यं गुरुसगासे विहीए उत्सग्गो ॥ ५९ ॥
तत्रैव स्थण्डिलोपान्ते कायोत्सर्गो न क्रियते, उत्थानादिदोषसम्भवात् तत आगम्य चैत्यगृहे विपर्यस्तं देवान् वन्दिस्वाऽऽचार्य पार्श्वेऽविधिपारिष्ठापनिकायाः कायोत्सर्गः क्रियते ॥ ५९ ॥ आय० । आयं० ॥ गाथाद्वयमन्यकृत ममव्याख्यातं च, क्षपणास्वाध्याये आइ
स्वमणे य असज्झाए राइणिय महाणिणाय नियगा वा । सेसेसु नत्थि खमणं नेत्र असज्झाइयं होइ ॥ ६० क्षपणमस्वाध्यायश्च, ' रायणिओ 'त्ति आचार्यः, महाणिणाय'त्ति महाजनज्ञातः निजका वा तत्र स्युः, एतेषु क्रियते ॥ ६० ।। ' अवलोयणे 'ति द्वारमाह
अवरज्जुस्स ततो सुचत्थविसारएहिं थिरएहिं । अवलोयण कायद्या सुहासुहगइनिमित्तट्ठा ।। ६१ ।
For Private & Personal Use Only
पारिष्ठा
पनिका -
निर्युक्तिः
गा०
५७-६१
।। ११४ ॥
www.jainelibrary.org