SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पारिष्ठापनिकानियुक्तिः गा० १०-१२ बावश्यक संजयमणुएहिं जा सा सा दुविहा होइ आणुपुव्वीए । सचित्तेहिं सुविहिया अचित्तेहिं च नायव्वा ॥१०॥ नियुक्तरव-या सचित्तैर्जीवद्भिरचित्तैश्च मृतैः॥ ९-१० ॥ यथा व सचित्तसंयवानां ग्रहणपरिस्थापनिकासम्भवस्तथाहचूर्णिः । अणभोग कारणेण व नपुसमाईस होह सच्चित्ता । वोसिरणं तु नपुंसे सेसे काले पडिक्खिज्जा ॥ ११ ॥ अनाभोगेन कारणेन वाशिवादिलक्षणेन नपुंसकादिषु दीक्षितेषु सत्सु स्यात् सचित्तमनुष्यसंयतपरिस्थापनिका, आदि-11 ॥१२॥ शब्दाजहादिग्रहणं, तत्र योऽनाभोगेन दीक्षितस्तस्मिन्नपुंसके व्युत्सृजन कर्तव्यं, शेषकारणदीक्षितो जड्डादिर्वा, तत्र कालं यावता कारणसमाप्तिन स्यात्तावत्कालं प्रतीक्षेत, न तावद् व्युत्सृजेत् ॥ ११ ॥ तत्रानेकमेदं कारणमाह ___असिवे ओमोयरिए रायदुढे भए व आगाढे । गेलन्ने उत्तिमद्वे नाणे तवदंसणचरित्ते ॥ १२॥ ... एतेष्वशिवादिषु उपकुरुते यो नपुंसकादिरसौ दीक्ष्यते, उक्तं च-रायट्ठभएसु ताणढ निवस्स वाऽभिगमणट्ठा । वेजो वा सयं तस्स व तप्पिस्सह गिलाणस्स ॥१॥' राजद्विष्टे राज्ञि द्वेषिणि, भये च प्रत्यनीकादेखाणार्थ, नृपस्य वाभिगमनार्थमावर्जनार्थ, वैद्यो वा स क्लीवः स्वयं, तस्य वशयातस्य वातादिभमशरीरस्य ग्लानस्य वा रोगातस्य ' तप्पिस्सह 'त्ति उपकरिष्यति ॥१॥'गुरुणोच अप्पणो वा जाणाई गिण्हमाणि तपिहिई । अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥२॥' गुरोरात्मनो वा ज्ञानादि गृढतो वा, अचरणदेशान्निति साधुवर्गे उपकरिष्यति, अवमाशिवेषु वा ॥२॥ 'एएहिं कारणेहि आगाढेहिं तु जो उ पहावे । पंडाई सोलसयं कए उ कजे विगिचणया ॥३॥' दुवि०॥४॥॥३-४ ॥ अजा.॥५॥ जानतोऽजानतश्च प्रज्ञापना द्वयोरपि क्रियते यथा तव प्रव्रज्या न युज्यते, अतो गृहस्थ एव साधूनामुपकुरु यदीच्छसि, ततो ॥१०२॥ Jain Education inte For Private & Personel Use Only AMw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy