________________
पारिष्ठा
आवश्यक- नियुक्तरवचूर्णिः ।
कण्टकैः पत्रैश्च पिधीयते ॥ ३ ॥ पायं०॥४॥ तस्मिश्च पात्रे अशीतपानकादि लाति, अवश्रावणादिना तद् घृष्यते एकं द्वे | त्रीणि वा दिनानि, संसक्तपानकमसंसक्तं च नैकत्र धरति, गन्धेनापि संमज्यते, संसक्तं गृहीत्वा विराधनाभयान हिण्ड्यते न || पनिकासमुद्दिश्यते, ये च प्राणा दृष्टास्ते परिणतास्ततत्रिके प्रेक्षिते-साधुत्रयवीक्षिते शुद्ध भोगोऽनुज्ञातः ॥ ४ ॥ तका० ॥ ५॥ नियुक्तिः तक्रादीनामपि नवनीतेऽप्येवं, तन्मध्ये 'उंडि'त्ति एका पिण्डी क्षिप्यते न समुद्दिश्यते, यदि तत्काया द्वीन्द्रियाः प्रेक्षन्ते तदा गा. त्याज्यन्ते, त्रीन्द्रियाणामपि विधिरेवमेव ज्ञेयः ॥ ५॥ कीडि० ।६॥ कीटिकादिसंसक्तं अनामोगगृहीतं विरलीकृत्य मुच्यते येन कोटिकादयः प्रयान्ति, उत्पूरो वा स्यात्ततस्तथैव त्यज्यते । संसारको मत्कुणैरुपदेहिकादिभिर्वा संसक्तस्त्यज्यते, त्रीन्द्रिया वान्यत्र यतनया संक्राम्यन्ते । लोचे षट्पदिकाः सप्तदिनान् श्राम्यन्ते, केशेभ्यः कृष्ट्वा वस्ने स्थाप्यन्ते, कारणं-तत् थालनादिकमासाद्यान्यत्रावाधे सञ्चार्यन्ते ॥ ६॥ चउ० ॥ ७॥ चक्षुषि दुष्यति अश्वमक्षिका 'बगाइ' अक्षरकर्षणाय गृहीता, कृते कार्ये त्यज्यते, स्नेहे पतिता मक्षिका रक्षया गुण्डथते, परहस्ते भक्ते पानके वा पतितायां मक्षिकायां तदनेषणीयं, संयतहस्ते तक्रादौ पतिता उद्वत्य त्यज्यते, कोत्थलकारिका-भ्रमरी वस्त्रे पात्रे वा गृहं कुर्यात्तत्यज्यते, तत्खण्डं "0" परिष्ठाप्यते, तद्गृहमेव चान्यत्र सङ्काम्यते ॥ ७॥
पंचिदिएहिं जा सा सा दुविहा होह आणुपुव्वीर । मणुएहिं च सुविहिया ! नायवा नोयमणुएहि ॥ ८ ॥ नोमनुजैश्च तिर्यग्भिः ॥ ८॥ मणुएहिं खलु जा सा सा दुविहा होइ आणुपुन्वीए । संजयमणुएहि तह नायबाऽजएहि च ॥९॥
॥ १०१॥
Jain Education Indrena
For Private & Personel Use Only
Diww.jainelibrary.org