SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तरव चर्णिः ।१०३ ॥ पारिष्ठापनिकानियुक्ति गा०१३ न दीक्षा, अनिच्छतः कार्ये च दीक्षमाणस्यायं विधिः . कडिपट्टए य छिहली कत्तरिया भंडु लोय पाढे य । घम्मकहसन्निराउल ववहारविकिंचणं कुज्जा ॥ १३ ॥ कडिप, चास्य कुर्यात शिखां च, अनिच्छतः कर्तरिकया केशापनयनं, भंड 'त्ति मुण्डनं वा लोचं वा, पाठं च विपरीतं धर्मकथाः संज्ञिनः कथयेत् राजकुले व्यवहारं, इत्थं विगिश्वनं-त्यागं कुर्यात् । भावार्थोऽयं-'कडिपट्टमंडछिहली कीरति णवि धम्म अम्ह चेवासी । कत्तरि खुरेगऽणिच्छे, हाणी एकेक जा लोउ ॥१॥' कहिपट्टमनिच्छति भणन्त्यन्ये अस्माकमपि प्रथम कृत आसीत् ॥१॥ सिह ॥२॥ कर्तर्या भद्रकरणं, अनिच्छति लोचोऽपि क्रियते कार्ये ॥२॥ पाठो॥३॥ पाठो द्विविधशिक्षा, तत्र ग्रहणशिक्षायां ग्राह्यते परमतानि, आसेवनाशिक्षायां चरणकरणं तथा न ग्राह्यते ॥३॥ किन्तु-विरगोयरे थेरसंजुत्तो पत्तिं दूरि तरुणाणं । गाहेइ ममंपि तत्वो थेर अजत्तेणं गाहिति ।। ४॥' विचारगोचरयोः स्थविरसंयुतो याति, रात्रौ दरे तरुणानां क्रियते ॥ ४॥ 'वेरग्गकहा विसयाणां निंदणा उट्टनिसियणे गुत्ता। चुक्कखलितमि बहसो सरोसमिव तजए तरुणा ॥ ५॥' सरोषमिव तर्जयन्ति तरुणा विपरिणामाय ॥५॥ 'कतकजा से धम्म कहिंति चाहि लिंगमयति । मा हण दुएवि लोए अणुवता तुज्झ नो दिक्खा ॥ ६॥' धर्मकथाः पाठयन्ति वा कृत. कार्यास्तस्य धर्ममारूयान्ति मा वधीः पर(द्वय)मपि लोकं, अणुव्रतानि तव योग्यानि, न दीक्षा॥६॥ एवं प्रज्ञापितोऽपि यदा नेच्छति तदा-'सण्णि खरकम्मितो वा मेसेइ को इहेस संविग्गो ? । ते सासती रायकुले यदि सो ववहारमग्गिजा ।। ७॥' संज्ञिना-स्वजनाः (श्राद्धाः) खल( २ )कम्मिकास्तलारक्षास्तेषां प्रज्ञापना क्रियते, तथा ते भेषयन्ति तैः प्रजापितो यदि ममपि तत्तो थेरनिंदणा उदुनिसियमजा से | १० Jain Education Inter For Private & Personel Use Only aw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy