________________
आवश्यक निर्युक्तेरवचूर्णि।
पारिष्ठापनिकानियुक्तिः
॥ ९७॥
आया ॥१०॥ विषकुम्मा सामग्गि० ॥ ११ ॥ अय भावातीयते ॥ १२ ॥ मग्गिः
मादिषु यतना इन्दुलोदकादि, १४ ॥ अनामोगतवानीर्य, गृहीत, इवे टाकादिष्वपि नामक
लवणं गृहीतं स्यात् , तत्तथै(त्रै )व त्यजेत् इत्यात्मसमुत्थं द्विविधं स्यात् ॥ ६॥ एए. ॥७॥ आमोगानाभोगाभ्यां द्विविधं ॥ ७॥ इत्थं०॥८॥ कार्ये सिद्धे यद्यदीयमुदत्तं तत्तस्यैव दातव्यं, तस्यानिच्छायां पृच्छेत्-कुत एतदानीतं , शिष्टे कथिते तत्र त्यजेत् , अशिष्टे वर्णादिभित्विा आकरे परिस्थापयेत् ॥ ८॥ वाघा ॥ ९॥ व्याघाते भयविकालादिना तत्र गन्तुमशक्ती मधुरे शुष्के कपरदले कृत्वा परिस्थाप्यते, तस्याभावे वटपिप्पलादिपत्रे कृत्वा आवाधावर्जिते स्थाने ॥९॥ आया० ॥१०॥ विषकुम्मो रोगविशेषः स हन्तव्यः, विषस्फोटिका वा सेक्तव्या, विषं वा भक्षितं, मूर्छया वा पतितः, ग्लानो वा, एवमादिषु यतना इयं ॥ १०॥ मग्गि० ॥११॥ अयं भावार्थः ।। ११ ।। अहु०॥ १२ ॥ अधुनोद्वत्तं तत्कालनिष्पन्न 'अट्टिकराइ 'त्ति तन्दुलोदकादि, क्षुद्रहदपुष्करादिभ्यः किश्चिन्मिश्रमानीयते ॥ १२ ॥ मग्गि. ॥ १३ ॥ आतुरे कार्य सचित्तमपि ॥ १३ ॥ आय० ॥ १४ ॥ अनाभोगतः कोकणदेशे पानीयमम्बिलं चैकत्र वेदिकायां स्यात् , अविरतिका मार्गिता सती भणति इतो गृहाण, साधूना चाम्लधिया पानीयं, गृहीतं, ज्ञाते ॥ १४ ॥ इत्थ० ॥१५॥ नादेयं नद्या, कोपं कुपे, ताडागं तडागे क्षिपेत् ।। १५॥ वड०॥ १६ ॥ नदीजलं नद्या, एवं तटाकादिष्वपि स्वस्वस्थाने शनैस्त्यजेत् यथा उजररिल्लका न स्युः, पत्रादिषु पत्रामावे भाजनेन यतनया त्यजति ॥ १६ ॥ छिन्न ॥ १७॥ च्छिन्नतटे अवटे कूपे पात्रं दवरकेण शिक्यके वध्वा मध्ये मुश्चेत् , ईषदप्राप्ते जले मूलदवरकमुस्क्षिप्य जलं विगिश्चेत् ॥ १७ ॥1 वाघा०॥१८॥ व्याघाते मयादिना कूपगमनासामध्यें [स]पतग्रहं तज्जलं क्षीरदुमाधो व्युत्सृजति, पात्राभावे आईपृथिवीकार्य मार्गित्वा तत्र परिस्थापयति, बसति शुष्कमप्यायित्वाष्णोदकेन क्षीरनुमाघस्तजलं निसृजेत् ॥१८॥ चिक्ख.
माय नद्या, कोपं कूपे, ताडाग तह, पत्रादिषु पत्रामावे भाजनेनजले मूलदवरकमुक्षिप्य जल पात्राभावे आई
॥ ९७॥
Jain Education Inanal
For Private & Personel Use Only
www.jainelibrary.org