________________
आवश्यकनियुक्तरव.
चूर्णिः ।।
पारिष्ठापनिका नियुक्तिः गा०३-
॥९६॥
नोएकेन्द्रियास्त्रसादयः, अनयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः प्रत्येकं 'प्ररूपणां ' स्वरूपकथनां वक्ष्ये ॥२॥
पुढवी आउक्काए तेऊवाऊवणस्सई चेव । एगेंदिय पंचविहा तज्जाय तहा य अतज्जाय ॥ ३ ॥ एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विधा-तजातपारिस्थापनिकी अतजातपारिस्थापनिकी च, अनयोर्भावार्थमग्रे | वक्ष्यति ॥३॥ आह
दुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च । एक्केकंपि य दुविहं आभोगे तह अणाभोगे ॥४॥ ग्रहणेऽतिरिक्तस्य परिस्थापना स्यात्तत्र पृथिव्यादीनां कथं ग्रहणं १, उच्यते-आत्मसमुत्थं स्वयमेव गृहतः, परसमुत्थं परस्माद् गृहतः, पुनरेकै द्विविध-आभोगे सति तथानाभोगे॥४॥ भावार्थोऽयं-*आय.॥१॥ आय:॥२॥ अशादिदष्टे साधुरहिना दष्टो विषं भक्षितं, विषस्फोटिका वा उत्थिता ॥२॥ मग्गिः ॥३॥ अचित्तः पृथिवीकायः, प्रथम परस्मान्मार्ग्यते, अलब्धे स्वयमानीयतेप्राप्तौ मिश्रो हलखनन(नोत्थ )कड्यादिलग्नः, तस्याप्यप्राप्ती सचित्तोऽप्यानीयते ॥३॥ आह-हल०॥४॥ स्वयमानीयतेऽटवीतः, पथि वल्मीकदग्धक्षेत्रेभ्यः॥४॥ मग्गिः ॥५॥ नवरमाशुकारिणि कायें नायं नियमः, तत्र यः प्राप्तः स आनीयते, एवमाभोगतः कार्ये लवणमपि लाति ॥५॥ आय० ॥६॥ अनाभोगतो ज्ञात्वा वा अजीवं गृह्णीयात , मिश्रादिलवणमृत्तिकादि, खण्डेखण्डीकृते लवणे जिघृक्षते (क्षति) अखण्ड
* एताः सप्तत्रिंशगाथाः कापि न लब्धा अतोऽत्र न लिखिताः, किन्तु यथा अवचूर्णिकारेण तद्वयाख्या कृता तथैव दर्शिता, एवमग्रेऽपि यत्र मूलगाथानुपलब्धिस्तत्र तथैवावगन्तव्यम् ।
॥९६॥
Jain Education Intem
For Private & Personel Use Only
jainelibrary.org