________________
आवश्यकनियुक्तरव-| चूर्णिः ।
ध्यानशतकं गा.
सीयायवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिच्चलचित्तो न वहिज्जा निजरापेही ।। १०४ ॥ न बाध्यते, ध्यानसुखात्, अथवा न शक्यते चालयितुं निर्जरापेक्षी ॥ १०४ । उक्तं फलं, उपसंहरबाह
इय सवगुणाधाणं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निचंपि ॥ १०५॥ एवं सर्वगुणाधानं ध्येयं, नित्यमपि ॥ १०५ ॥ आह-एवं शेष क्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तच्चतो ध्यानत्वात् , नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्यानं न स्यात् अपि तु ध्यानमेव, पंचु०॥ समाप्ता ध्यानशतकावणिः ॥
___ पडिक्कमामि पंचहिं समिईहि-ईरियासमिइए भासासमिइए एसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिइए (सूत्रम् )
पारिट्ठावणियविहिं वोच्छामि धीरपुरिसपण्णतं । जंणाऊण सुविहिया पवयणसारं उबलहंति ॥ १॥ अत्र पारिष्ठापनि शानियुक्तिः धीरपुरुषप्रज्ञप्त, अर्थसूत्राभ्यां तीर्थकद्गगधरप्ररूपित, प्रवचनसारं पश्यन्ति (जानन्ति) ॥१॥
एगेंदियनोएगेदियपारिट्ठावणिया समासओ दुविहा । एएसिं तु पयाणं पत्तेय परूवणं वोच्छं ॥२॥ सापारिष्ठापनिका ओषत एकेन्द्रियनोएकेन्द्रियपरिष्ठाप्यवस्तुभेदेन द्विधा स्यात् , आह च-[एकेन्द्रिया:-पृथिव्यादयः] १ इयं गाथा क्यापि न प्राप्ता अतो न दर्शिता ।
१०५ पारिष्ठापनिकानियुक्तिः गा.१-२
G॥९५॥
Jain Education in
For Private & Personel Use Only
IALjainelibrary.org