SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ध्यान बावश्यकनियुक्तरवचूर्णिः । शतकं पानां ध्यानतो यायिनः ॥ ९९णासहविहीहि । विधिभिरभो गा ९८-१०३ - तह सोज्झाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपंकाणं ॥ ९८ ॥ शोध्यादिसमर्थाः ध्यानमेव जलानलसूर्याः, कमैव मलकलङ्कपङ्कास्तेषां ।। ९८ ॥ किश्च____ तापो सोसो मेओ जोगाणं झाणओ जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ।। ९९ ॥ योगानां ध्यानतो यथा नियतमवश्यं, तापो दुःखं, तत एव शोषो दौर्बल्यं, तत एव भेदो विदारणं वागादीनां, तथा तापादयः कर्मणोऽपि स्युायिनः ॥ ९९ ॥ किश्च जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहि ॥ १०॥ रोगाशयशमनं रोगनिदानचिकित्सा विशोषणविरेचनौषधविधिभिरभोजनादिप्रकारैः, तथा कर्मामयशमनं ध्यानानशनादिभिर्योगैः ॥१०॥ कि जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहह । तह कम्मेंधणममियं खणेण झाणाणलो डहइ ॥ १०१ ॥ कर्मेन्धनममितं ।। १०१॥ जह वा घणसंघाया खणेण पवणाहया विलिज्जति । झाणपवणावहूया तह कम्मघणा विलिज्जंति ॥१०२॥ ध्यानपवनावधूताः॥१०२ ॥ इदमन्यदिहलोकफलं न कसायसमुत्थेहि य वाहिज्जह माणसेहिं दुक्खेहिं । ईसाविसायसोगाइएहि झाणोवगयचित्तो ॥ १०३ ॥ न बाध्यते न पीब्यते, प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरः ईर्ष्या, विषाद:-वैक्लव्यं, आदेहर्षादिग्रहः ॥ १०३ ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy