________________
ध्यान
बावश्यकनियुक्तरवचूर्णिः ।
शतकं
पानां ध्यानतो यायिनः ॥ ९९णासहविहीहि । विधिभिरभो
गा ९८-१०३
-
तह सोज्झाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपंकाणं ॥ ९८ ॥ शोध्यादिसमर्थाः ध्यानमेव जलानलसूर्याः, कमैव मलकलङ्कपङ्कास्तेषां ।। ९८ ॥ किश्च____ तापो सोसो मेओ जोगाणं झाणओ जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ।। ९९ ॥
योगानां ध्यानतो यथा नियतमवश्यं, तापो दुःखं, तत एव शोषो दौर्बल्यं, तत एव भेदो विदारणं वागादीनां, तथा तापादयः कर्मणोऽपि स्युायिनः ॥ ९९ ॥ किश्च
जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहि ॥ १०॥ रोगाशयशमनं रोगनिदानचिकित्सा विशोषणविरेचनौषधविधिभिरभोजनादिप्रकारैः, तथा कर्मामयशमनं ध्यानानशनादिभिर्योगैः ॥१०॥ कि
जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहह । तह कम्मेंधणममियं खणेण झाणाणलो डहइ ॥ १०१ ॥ कर्मेन्धनममितं ।। १०१॥
जह वा घणसंघाया खणेण पवणाहया विलिज्जति । झाणपवणावहूया तह कम्मघणा विलिज्जंति ॥१०२॥ ध्यानपवनावधूताः॥१०२ ॥ इदमन्यदिहलोकफलं
न कसायसमुत्थेहि य वाहिज्जह माणसेहिं दुक्खेहिं । ईसाविसायसोगाइएहि झाणोवगयचित्तो ॥ १०३ ॥ न बाध्यते न पीब्यते, प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरः ईर्ष्या, विषाद:-वैक्लव्यं, आदेहर्षादिग्रहः ॥ १०३ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org