SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णि ॥ ९३ ॥ Jain Education Inter देहविविक्तं पश्यत्यात्मानं तथा सर्वसंयोगान् इति विवेकलिङ्ग, देहोपधिभ्युत्सर्गं निःसङ्गः सर्वथा करोतीति व्युत्सर्मलिङ्गं ॥ ९२ ॥ पूर्वं धर्मफलमाह - होंति सुहासव संवरविणिज्जरामरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ ९३ ॥ शुभाश्रवः - पुण्याश्रवः, संवरो - अशुभ कर्मागमनिरोधः, विनिर्जरा-कर्मक्षयः, अमरसुखानि च, 'शुभानुबन्धीनि सुकुल प्रत्यायातिपुनर्वोधिलाभ भोगप्रव्रज्या [केवलशैलेस्य ] पवर्गानुबन्धीनि धर्मध्यानस्य ॥ ९३ ॥ शुक्लमधिकृत्याहते विसेसेण सुभासबाद ओऽणुतरामरसुहं च । दोण्डं सुक्काण फलं परिनिवाणं परिल्लाणं ॥ ९४ ॥ ते च विशेषेण शुभाश्रवादयोऽनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः, परिनिर्वाणं 'परिल्लाणं 'ति चरमयोर्द्वयोः ।। ९४ ।। अथवा सामान्येनैवाह आसवदारा संसारहेयवो जं ण धम्मसुकेसु । संसारकारणादं तयो धुवं धम्मसुकाई ॥ ९५ ॥ संसारप्रतिपक्षतया च मोक्षहेतुर्ष्यानमित्याह संवरविणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवत्स तो मोक्खहेऊयं ॥ ९६ ॥ तपः पन्थाः ' तयोः ' संवरनिर्जरयोः, मोक्षहेतुस्तद्ध्यानं ॥ ९६ ॥ अनुमेवार्थ दृष्टान्तैराह अंबरलोह महीणं कमसो जह मलकलंकपंकाणं । सोज्झावणयण सोसे सार्हेति जलाणलाइच्चा ॥ ९७ ॥ मलकलङ्कपङ्कानां यथासङ्ख्यं, शोध्यपनयनशोपान् यथासङ्ख्यमेव साधयन्ति जलानलादित्याः ॥ ९७ ॥ For Private & Personal Use Only ध्यानशतकं गा० ९३-९७ ॥ ९३ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy