________________
आवश्यक
निर्युक्तेरव
चूर्णि
॥ ९३ ॥
Jain Education Inter
देहविविक्तं पश्यत्यात्मानं तथा सर्वसंयोगान् इति विवेकलिङ्ग, देहोपधिभ्युत्सर्गं निःसङ्गः सर्वथा करोतीति व्युत्सर्मलिङ्गं ॥ ९२ ॥ पूर्वं धर्मफलमाह -
होंति सुहासव संवरविणिज्जरामरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ ९३ ॥
शुभाश्रवः - पुण्याश्रवः, संवरो - अशुभ कर्मागमनिरोधः, विनिर्जरा-कर्मक्षयः, अमरसुखानि च, 'शुभानुबन्धीनि सुकुल प्रत्यायातिपुनर्वोधिलाभ भोगप्रव्रज्या [केवलशैलेस्य ] पवर्गानुबन्धीनि धर्मध्यानस्य ॥ ९३ ॥ शुक्लमधिकृत्याहते विसेसेण सुभासबाद ओऽणुतरामरसुहं च । दोण्डं सुक्काण फलं परिनिवाणं परिल्लाणं ॥ ९४ ॥ ते च विशेषेण शुभाश्रवादयोऽनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः, परिनिर्वाणं 'परिल्लाणं 'ति चरमयोर्द्वयोः ।। ९४ ।। अथवा सामान्येनैवाह
आसवदारा संसारहेयवो जं ण धम्मसुकेसु । संसारकारणादं तयो धुवं धम्मसुकाई ॥ ९५ ॥
संसारप्रतिपक्षतया च मोक्षहेतुर्ष्यानमित्याह
संवरविणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवत्स तो मोक्खहेऊयं ॥ ९६ ॥ तपः पन्थाः ' तयोः ' संवरनिर्जरयोः, मोक्षहेतुस्तद्ध्यानं ॥ ९६ ॥ अनुमेवार्थ दृष्टान्तैराह
अंबरलोह महीणं कमसो जह मलकलंकपंकाणं । सोज्झावणयण सोसे सार्हेति जलाणलाइच्चा ॥ ९७ ॥ मलकलङ्कपङ्कानां यथासङ्ख्यं, शोध्यपनयनशोपान् यथासङ्ख्यमेव साधयन्ति जलानलादित्याः ॥ ९७ ॥
For Private & Personal Use Only
ध्यानशतकं
गा०
९३-९७
॥ ९३ ॥
www.jainelibrary.org