SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः । ध्यानशतकं गा. ८७-९२ प्रागुक्ताः, अथानुप्रेक्षा आह सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाओ चत्वारि चरित्तसंपन्नो ॥ ८७ । नियतमनुप्रेक्षाश्चतस्रः, चारित्रसम्पन्नस्तत्परिणामरहितस्य तदभावात् ।। ८७।। ताश्चैताः ___ आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणतं वत्थूर्ण विपरिणामं च ॥ ८८॥ आश्रवद्वाराणि-मिथ्यात्वादीनि, तदपायान्-दुःखलक्षणान् , तथा संसाराशुभानुभावं, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामंच, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आधभेदद्वयसङ्गता एव ज्ञेयाः ॥ ८८॥ अथ लेश्या आह ___ मुक्काए लेसाए दो ततियं परमसुक्कलेस्साए। थिरयाजियसेलेसि लेसाईयं परमसुकं ।। ८९॥ सामान्येन शुक्लायां लेश्यायां 'द्वे' आये, तृतीयं परमशुक्ललेश्यायां, लेश्यातीतं परमशुक्र्ल चतुर्थ ।। ८९ । लिङ्गद्वारमाह ____ अवहासंमोहविवेगविउसग्गा तस्स होंति लिंगाई। लिंगिजह जेहिं मुणी मुक्कज्झाणोवगयचित्तो ॥ ९ ॥ अवधासम्मोहविवेकव्युत्सर्गाः ' तस्य ' शुक्लध्यानस्य लिङ्गानि ॥९० ॥ भावार्थमाह- चालिज्जइ बीमेह व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमाया ॥ ९१ ॥ चाल्यते ध्यानाम परीषहोपसगैर्विमेति वा धीरो न तेभ्य इत्यवधलिङ्गं ॥ ९१ ॥ देहविवित्तं पेच्छह अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं निस्संगो सबहा कुणा ॥ ९२ ॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy