________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
1186 11
Jain Education Inter
॥ १९ ॥ निर्व्याघाते चिक्खल्ले खड्डां कृत्वा पात्रनालकेन पात्र कण्ठकेन निसृज्य जलं च्छायां कुर्यात् कण्टकादिभिश्र रक्षेत् ॥ १९ ॥ मीसि० ॥ २० ॥ प्रत्यनीकया मिश्रोऽकायो दत्तः च्छर्धते, साधोरना भोगात् पूर्वगृहीते मिश्र जले स्तोके परिण भवति परिभोगः || २० || नवि० ॥ नापि परिणमेत यावता कालेन स्थण्डिलं गम्यते, परिणतोऽपि वा तत्र गतानां न भोगाई, किन्तु प्रति (परिष्ठाप्यः प्रवचनविधिना यतिना, तत्परिभोगेऽनवस्थादोषप्रसङ्गात् || २१ || आय० ॥ २२ ॥ शूलादिकृते, सर्पङङ्कदादार्थ, स्फोटिकावातग्रन्थि अन्त्रवृद्धिउदरशूलादितापनार्थं वा, वसतौ वाऽहिः प्रविष्टः इत्यादिकार्ये - तेजस्कायस्य ग्रहणं, स एव विधिः, पूर्वमचित्तादि ग्रहणरूपः, अयं विशेषः ।। २२ ।। अचि० ॥ २३ ॥ कृते कार्ये यत आनीतस्तत्रैव क्षिप्यते, स्यान्न दद्यात्ततः ॥ सक० ॥ २४ ॥ स्वकाष्ठोद्भवेऽग्नौ तदभावेऽन्यस्मिन्वा, तदभावे तज्जातकेन च्छारेण च्छाद्यते, पश्चादसदृशेनापि, दीपके नु विधिः ( एवं ) ॥ २४ ॥ उग्गा० ।। २५ ।। उद्गात्यते तैलं वर्त्तिं निष्पीड्य यतनया, मल्लकसम्पुटे निर्जनं यथायुष्कं परिणमेस्पश्चात् ॥ २५ ॥ कज्जं० ॥ २६ ॥ ग्लानादिकार्ये मल्लकसम्पुट एव धियते, अनाभोगेन श्लेष्म मल्ल लोचच्छारादिषु स्वयमग्नेर्ग्रहणं, परं आभोगेन रक्षा मिश्रमग्नि दद्यात्, अनाभोगेन पूपिकादिलग्नमग्नि दद्यात्, विधिना विवेकं कुर्यात् ॥ २६ ॥ आय० ॥ २७ ॥ ' बत्थिदइआइ 'ति । वस्तिर्भस्रिका तया दृतिना वा कार्यः स्यात् ॥ २७॥ अचि० ॥ २८ ॥ अचित्तो मिश्रच वायुः कालाद्विज्ञेयः, एकैकोऽपि कालखिधा || को० ||२९|| उत्कृष्टादिः उत्कृष्टमध्यजघन्यभेदः, तत्रोत्कुष्टे स्निग्धे शीतकाले बस्त्यादौ धमात्वा पूरिते प्रथमपौरुषी यावदचित्तः, द्वितीयस्यां मिश्रः, तृतीयस्यां सचितः ॥ २९ ॥ मज्झि० ॥ ३० ॥ मध्यमे शीते चतुर्थ्यां सचित्तः, मन्दे पञ्चम्यां सचितः ॥ ३० ॥
For Private & Personal Use Only
पारिष्ठा
पनिका - निर्युक्तिः
॥ ९८ ॥
v.jainelibrary.org