SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकं गा० ७९-८३ ज बावश्यक स्तथा, स्यादरागभावस्य ।। ७८॥ नियुक्तरव पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगंमि पजाए ॥ ७९ ॥ चूर्णिः । निवातशरणप्रदीप इव चित्तं, उत्पादस्थितिमङ्गादीनामेकस्मिन् पर्याये ॥ ७९ ॥ ततः __अवियारमस्थवंजणजोगंतरओ तयं बितियसुकं । पुत्वगयसुयालंबणमेगत्तवितक्कमवियारं ॥ ८॥ ॥९०॥ ___ अविचार-असङ्कम, अर्थव्यञ्जनयोगान्तरतः, तद् द्वितीय शुक्लं स्यात् , 'एकत्ववितर्कमविचारं' एकत्वेनामेदेन रावितों व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा ॥ ८॥ निवाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं त गुकायकिरियस्स ॥ ८१ ॥ मोक्षगमनप्रत्यासनसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरोध( रुद्ध )काययोगस्य सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मक्रियं च तदनिवर्ति च, प्रबर्द्धमानबरपरिणामान निवर्ति अनिवर्ति, तृतीयं ध्यानं, 'तनुकायक्रियस्य' तन्वी उच्ङ्कासनिश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्य ॥ ८१ ॥ तस्सेव य सेलेसीगयस्स सेलोव णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुकं ॥ ८२ ॥ इत्थं चतुर्विधं ध्यानमुक्त्वा तत्प्रतिवद्धमेव वक्तव्यताशेषमाह पढम जोगे जोगेसु वा मयं वितियमेव जोगमि । तइयं च कायजोगे सुकमजोगंमि य चउत्थं ॥ ८३॥ प्रथम पृथक्त्ववितर्क सविचारं, ' योगे' मनादौ योगेषु वा सर्वेषु मतमिष्टं, तच्चाममिकश्रुतपाठिनः, द्वितीय मेकत्व- ॥९॥ Jan Education inte For Private Personal use only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy