________________
ध्यान
आवश्यकनिर्युक्तेरव
चूर्णिः ।
शतकं
मा. ७४-७८
॥८९॥
पनीतश्च ॥७३॥
___तह विसइंधणहीणो मणोहुयासो कमेण तणुयमि । विसइंधणे निरंभइ निवाइ तोऽवणीओ य ॥ ७४ ॥ क्रमेण 'तनुके ' कृशे विषयेन्धने 'अणौ निरुध्यते ॥ ७४ ॥ पुनदृष्टान्तोपनयावाह
तोयमिव नालियाए तत्तायसभायणोदरत्यं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥ ७५ ।। 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसमाजनं च, तदुदरस्थं वा, योगिमनोजलं जानीहि ।। ७५ ॥ केवली मनोयोगं निरुणदीत्युक्तं, शेषयोगनिरोधविधिमाह
एवं चिय वयजोगं निरंभइ कमेण कायजोगंपि । तो सेलेसोच थिरो सेलेसी केवली होइ ॥ ७६ ।। एवमेव एमिरेव विषादिदृष्टान्तर्वाग्योग निरुणद्धि ।। ७६ ।। उक्तः क्रमः ध्यातव्यमाह
उप्पायट्ठिइभंगाइपज्जयाणं जमेगवत्थुमि । नाणानयाणुसरणं पुत्वगयमुयाणुसारेणं ॥ ७७ ।। उत्पादस्थितिमङ्गादिपर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, पूर्वगतश्रुतानुसारेण पूर्वविदर, मरुदेव्यादीनां त्वन्यथा ।। ७७ ॥ तत्
सवियारमत्यवंजणजोगंतरमओ तयं पढमसुक्कं । होइ पुहुचवितकं सवियारमरागभावस्स ।। ७८ ।। सविचार, विचारोऽर्थव्यञ्जनयोगसङ्कमः, अर्थों द्रव्यं, व्यञ्जनं शब्दो, योगो मनःप्रभृति, एतदन्तरत:-एतद्दे(ताबद्रे)देन सविचारं, तकमेतत् प्रथमं शुक्ल नाम्ना पृथक्ववितर्क सविचारं, पृथक्वेन-मेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मि
॥८९॥
Jan Education Inte
For Private Personal use only