SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ध्यान आवश्यकनिर्युक्तेरव चूर्णिः । शतकं मा. ७४-७८ ॥८९॥ पनीतश्च ॥७३॥ ___तह विसइंधणहीणो मणोहुयासो कमेण तणुयमि । विसइंधणे निरंभइ निवाइ तोऽवणीओ य ॥ ७४ ॥ क्रमेण 'तनुके ' कृशे विषयेन्धने 'अणौ निरुध्यते ॥ ७४ ॥ पुनदृष्टान्तोपनयावाह तोयमिव नालियाए तत्तायसभायणोदरत्यं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥ ७५ ।। 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसमाजनं च, तदुदरस्थं वा, योगिमनोजलं जानीहि ।। ७५ ॥ केवली मनोयोगं निरुणदीत्युक्तं, शेषयोगनिरोधविधिमाह एवं चिय वयजोगं निरंभइ कमेण कायजोगंपि । तो सेलेसोच थिरो सेलेसी केवली होइ ॥ ७६ ।। एवमेव एमिरेव विषादिदृष्टान्तर्वाग्योग निरुणद्धि ।। ७६ ।। उक्तः क्रमः ध्यातव्यमाह उप्पायट्ठिइभंगाइपज्जयाणं जमेगवत्थुमि । नाणानयाणुसरणं पुत्वगयमुयाणुसारेणं ॥ ७७ ।। उत्पादस्थितिमङ्गादिपर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, पूर्वगतश्रुतानुसारेण पूर्वविदर, मरुदेव्यादीनां त्वन्यथा ।। ७७ ॥ तत् सवियारमत्यवंजणजोगंतरमओ तयं पढमसुक्कं । होइ पुहुचवितकं सवियारमरागभावस्स ।। ७८ ।। सविचार, विचारोऽर्थव्यञ्जनयोगसङ्कमः, अर्थों द्रव्यं, व्यञ्जनं शब्दो, योगो मनःप्रभृति, एतदन्तरत:-एतद्दे(ताबद्रे)देन सविचारं, तकमेतत् प्रथमं शुक्ल नाम्ना पृथक्ववितर्क सविचारं, पृथक्वेन-मेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मि ॥८९॥ Jan Education Inte For Private Personal use only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy