SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेश्व चूर्णिः । 11 66 11 Jain Education Inte अह खंतिमद्दवज्जवमुत्तीओ जिणमय पहाणाओ । आलंबणाई जेहिं सुकज्झाणं समारुइइ ॥ ६९ ॥ अथेत्यासनविशेषानन्तर्ये क्षान्तिमार्दवार्जवमुक्तयः क्रोधादिपरित्यागरूपाः, जिनमतप्रधानाः कर्मक्षयहेतुतामधिकृत्य, ततश्चैता आलम्बनानि ।। ६९ ।। क्रमश्चाद्ययोर्द्वयोधर्मध्यान एवोक्तः, अत्र स्वयं विशेष: तिहुयणविसयं कमसो संखिविड मणो अणुमि छउमत्थो । झायइ सुनिप्पकंपो झाणं अमणो जिणो होइ ॥ ७० ॥ संक्षिप्य मनः, अणौ - परमाणौ, विधायेति शेषः, ध्यायति सुनिष्प्रकम्पोऽतीव निश्चलः ध्यानं शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीयाऽमना जिनः स्यात् चरमयोर्द्वयोर्ध्यातेति शेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्य ।। ७० ।। आह-कथं च्छद्मस्थत्रिभुवनविषयं मनः संक्षिप्याणौ धारयति १, केवली वा ततोऽप्यपनयति १, उच्यते जह सबसरीरगयं मंतेण विसं निरुंभए डंके । तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोगेणं ॥ ७१ ॥ निरुध्यते निश्चयेन धियते ढङ्के, ततो डङ्कात् पुनरपनीयते प्रधानतरमन्त्रेण योगैर्वा औषधैः ॥ ७१ ॥ उपनयमाह - तह तिहुयणतणुविषयं मणोविसं जोगमंतबलजुत्तो । परमाणुमि निरुंभइ अवणेइ तओवि जिणवेज्जो ॥ ७२ ॥ त्रिभुवनतनुविषयं मन्त्रयोगबलयुक्तो जिनवचन ध्यानसामर्थ्यसंपन्नः, ततोऽपि परमाणोः जिनवैद्यः ॥ ७२ ॥ दृष्टान्तान्तरमाद उस्सारिर्येषणभरो जह परिहाइ कमसो हुयासुव्व । थोविंधणावसेसो निवाइ तमोऽवणीओ य ॥ ७३ ॥ अपसारिवेन्धनभरः हुताशो, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताश्शमात्रं स्यात्तथा निर्वाति, ततः स्तोकेन्धनाद For Private & Personal Use Only ध्यानशतकं गा० ६९-७३ ॥ ८८ ॥ ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy