________________
ध्यान
आवश्यक- निर्युक्तेरव
शतक
चर्णिः । ॥८७॥
गा. ६५-६८
केवलिनो ध्यातारः ॥ ६४ ॥ अनुप्रेक्षाद्वारमाह
झाणोवरमेऽवि मुणी णिच्चमणिच्चाइभावणापरमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुचि ॥६५॥ धर्मध्यानोपरमेऽपि मुनिनित्यमनित्यादिचिन्तनापरमः स्यात् , अनित्यताऽशरणकत्वसंसारानुगताश्चतस्रोऽनुप्रेक्षा भावयितव्या अनित्यादिचिन्तनापरमः स्यात् , सुभावितचित्तो धर्मध्यानेन यः कश्चित्पूर्व ॥६५॥ लेश्याद्वारमाह
- होति कमविसुद्धाओ लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स तिवमंदाइमेयाओ ॥ ६६ ॥ ___'क्रमविशुद्धाः' परिपाटिविशुद्धाः, अयमर्थ:-पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपि शुक्ललेश्या, एताः परि|णामविशेषास्तीव्रमन्दादिमेदाः ।। ६६ ॥ लिङ्गमाह
आगमउवएसाणाणिसग्गओ जं जिणप्पणीआणं । भावाणं सद्दहणं धम्मज्शाणस्स तं लिंगं ॥ ६ ॥ आगमोपदेशाज्ञानिसर्गतः, तत्रागमः सूत्रं, तदनुसारेण कथनमुपदेशः, आज्ञा स्वर्थो, निसर्गः स्वभावः, तल्लिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्माध्यानी ॥६७।। किश्व
जिणसाहुगुणकित्तणपसंसणाविणयदाणसंपण्णो। सुअसीलसंजमरओ धम्मज्झाणी मुणेयवो ॥ ६८ ॥ ___ श्रुतं सामायिकादि, शीलं व्रतादिलक्षणं, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, एतेषु रतो धर्मध्यानी ज्ञातव्यः॥६८॥ फलं शुक्लफलाधिकारे वक्ष्यति, उक्तं धर्मध्यानं, शुक्लस्यापि मावनादीनि द्वादश द्वाराणि स्युः, तत्र मावनादेशकालासनविशेषेषु न विशेष इत्यालम्बनादीन्याह
Jain Education Inte
For Private & Personal Use Only
Haliw.jainelibrary.org