________________
आवश्यक-IN नियुक्तेरव
ध्यानशतक गा० ५५-६०
चूर्णि।
तद्विधानं, 'नियतं ' नित्य शास्वतं चिन्तयेत् ॥ ५४ ॥
उवओगलक्खणमणाइनिहणमत्थंतरं सरीरामओ । जीवमरूविं कारिं भोयं च सयस्स कम्मस्स ॥ ५५॥ अर्थान्तरं पृथग्भूतं शरीरात-शरीरेभ्यः ॥ ५५ ॥
तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ॥ ५६ ।। 'तस्य च' जीवस्य स्वकर्माजनितं, संसारसागरमिति वक्ष्यति, व्यसनशतश्वापदवन्तं, व्यसनानि-दुःखानि यूतादीनि वा ५६।
अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेना ।। ५७ ॥
तस्स य संतरणसहं सम्मदंसणसुबंधणमणग्धं । णाणमयकण्णधार चारित्तमयं महापोयं ॥ ५८॥ अज्ञानमारुतेनेरितः-प्रेरितः, संयोगवियोगवीचिसन्तानो यस्मिन् स तथा तं ॥ ५७ ॥ अनपं, ज्ञानमयः कर्णधार:निर्यामकविशेषो यस्मिन् स तथा नं, चारित्रात्मकं महापोतं विचिन्तयेत् ।। ५८॥
संवरकयनिच्छिदं तवपवणाइद्धजइणतरवेगं । वेरम्गमग्गपडियं विसोतियावीइनिक्खोभं ॥ ५९॥ संवरेण कृतं निश्छिद्रं, तपःपवनेनाऽऽविद्धा-प्रेरितः जवनतर:-शीघ्रतरो वेगो यस्य स तथा तं, वैराग्यमार्गे पतितं-गतं, विस्रोतसिका:-अपध्यानानि ॥ ५९॥
आरोढुं मुणिवणिया महग्घसीलंगरयणपडिपुन्नं । जह तं निवाणपुरं सिग्धमविग्घेण पावंति ॥ ६ ॥ मुनिवणिजः, पोत एव विशेष्यते-महार्षाणि शीलाङ्गानि-पृथिवीकायसमारम्मपरित्यागादीनि, तान्येव रत्नानि त
SAIR
For Private Personal use only
www.jainelibrary.org