SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरव चूर्णिः । ॥८४॥ गा० पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं । णामाइमेयविहियं तिविहमहोलोयमेयाई ।। ५३ ॥ ध्यानपश्चास्तिकायमयं, अस्तिकाया:-धर्मास्तिकायादयस्तेषां चेदं स्वरूपं-'जीवानां पुद्गलानां च गत्युपग्रहकारणं । धर्मा- शतकं स्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा ॥ १॥ जीवानां पुद्गलानां च स्थित्युपष्टम्मकारणं । अधर्मः पुरुषस्येव तिष्ठासोरवनिस्समा (निर्यथा)॥२॥ जीवानां पुद्गलानां च धर्माधर्मास्तिकाययोः। बदराणां घटो यददाकाशमवकाशदं ॥३॥ ५३-५४ ज्ञानात्मा सर्वभावज्ञो मोक्ता कर्ता च कर्मणां । नानासंसारिमुक्ताख्यो जीवः प्रोक्तो जिनागमे ॥४॥ स्पर्शरसगन्धवर्णशब्दमृर्चस्वभावकाः । सङ्घातमेदनिष्पन्नाः पुद्गला जिनदेशिताः ॥५॥' जिनाख्यातमित्यादरख्यापनार्थत्वान्न पुनरुक्त, उक्तं च-'अनुवादादरचीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥१॥' तथा नामादिभेदमिन्नं ' नाम ठवणा दविए खित्ते काले भवे अ भावे अ | पजवलोगो अ तहा अट्ठविहो लोगनिक्खेवो ॥१॥' अर्थः पूर्ववत् , क्षेत्रलोकमधिकृत्याह-त्रिविधमधोलोकादिभेदं ॥ ५३ ।। तस्मिन्नेव क्षेत्रलोके इदं विचिन्तयेत् खिइवलयदीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपइहाणं निययं लोगट्टिइविहाणं ॥ ५४॥ क्षितयो धर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः, वलयानि-नोदधिधनवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपाः सागराश्चासङ्ख्येयया:, निरया:-सीमन्तकाद्या, विमानानि-ज्योतिष्कादिसम्बन्धीनि, मवनानिअसुरादिदशनिकायसम्बन्धीनि, आदिशब्दादसख्येयव्यन्तरनगरपरिग्रहः, एतेषां संस्थानं विचिन्तयेत् , तथा व्योम-आकाशं, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येति तत्तथा, लोकस्थितिविधान, विधानं प्रकारः, लोकस्य स्थितिमर्यादा IN॥८४॥ अनुवादादरवायातिभेदनिष्पन्नाः पुनला निनासंसारिमुक्ताख्यो जीवा बदराणां घटो यदापुरुष Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy