SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युके - चूर्णिः । ॥ ८२ ॥ Jain Education Inte ' तत्र ' तस्यामाज्ञायां मतिदौर्बल्येन बुद्धेः सम्यगर्थानवधारणेन, ज्ञेयं-धर्मास्तिकायादि, तद्गहनत्वेन च ॥ ४७ ॥ ऊदाहरण संभवे य सइ सुट्टु नं न बुज्झेजा । सव्वणुमयमवित तहावि तं चितए मइमं ॥ ४८ ॥ कश्चन पदार्थ प्रति हेतूदाहरणासम्भवः तस्मिन् सति, तत्र हेतुः कारको व्यञ्जकच, उदाहरणं चरितकल्पित भेदं, तथापि तदबोधकारणे सत्यनधगच्छन्नपि ' तत् ' - मतं चिन्तयेन्मतिमान् ॥ ४८ ॥ अणुवक पराणुग्गपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णण्णहावादिणो तेणं ॥ ४९ ॥ रागोऽभिष्वङ्गो द्वेषोऽप्रीतिर्मोहोऽज्ञानं ॥ ४९ ॥ द्वितीयमाह रागद्दोस कसाया सवादिकिरियासु वट्टमाणाणं । इहपरलोयावाओ झाइज्जा वज्जपरिवज्जी ॥ ५० ॥ रागद्वेष कषायाश्रवादिक्रियासु वर्त्तमानानामिहपरलोकापायान् ध्यायेद्वर्ण्यपरिवर्जी, वर्ज्यमकृत्यं तत्परिवर्जी - अप्रमत्तः, यथा - ' रागः सम्पद्यमानोऽपि दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य अ(कु) पथ्यान्नाभिलाषवत् ॥ १ ॥ द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनं । कोटरस्थो ज्वलन्नाशु दावानल इव द्रुमं ॥ २ ॥ ' तथा ' दृष्टयादिमेदभिन्नस्य रागस्यामुष्मिकं फलं । दीर्घः संसार एवोक्तः सर्वज्ञैः सर्वदर्शभिः || ३ || दोसानलसंततो इहलोए चैव दुक्खिओ जीवो। परलोगंमि अ पावो पावइ निश्यानलं ततो ॥ ४ ॥ मिच्छत्तमोहिअमई जीवो इहलोग एव दुक्खाई । निश्ओवमाई पावो पावड़ पसमाइगुणहीणो ॥ ५ ॥ अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ।। ६ ।। जीवा पाविति इह पाणवादविरईए पात्राए । निअसुअघायणमाई दोसे जणगरहिए पावा || ७ || पर लोगंमिवि एवं आसवकिरिआहिं अजिए For Private & Personal Use Only ध्यान शतकं [9] गा० ४८-५० 11 11 63 11 www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy