________________
ध्यान
आवश्यकनिर्युक्तेरव
चूर्णिः । ॥८१ ॥
AG
शतकं गा.
४६-४७
S
अथवा ऋणघ्नां-कर्मघ्नां, अनिय(अमि)तामपरिमितार्थां, यथा-' सबनईणं जा हुज वालुअ सव्वुद्दहीण जं उदयं । इत्तोवि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ॥१॥' अमृतां वाऽमृतोपमा मृष्टां पथ्या वा, यथा-' जिणवयणमोअगस्स उ रत्तिं व दिआ य खजमाणस्स । तित्विं बुहो न वच्चइ सहस्सोवगूढस्स ॥१॥' तथा-नरनिस्यतिरिअसुरगणसंसारिअसबदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गदुहक्खयफलयं ॥ २॥' अमृतां सजीवां वा, उपपत्तिक्षमत्वेन, अजितां शेषप्रवचनाज्ञाभिरपराजिता, यथा-'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजिअं जिणिंदवयणं महाविसयं ॥१॥' महार्थां, पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वाचयगत्वाच, यद्वा महः पूजा तत्र तिष्ठतीति महस्था[ तां,] यथा-' सबसुरासुरमाणुसजोइसवंतरसुपूइ णाणं । जेणेह गणहराणं छुहंति चुन्ने सुरिंदावि ॥१॥' महान्-प्रधानः सम्भू(प्रभू )तो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा तां, प्रधानत्वं चतुर्दशपूर्वविदः लब्धिसम्पन्नत्वात , प्रभूतत्वं च [प्रभूतकार्यकरणाद्, उक्तं च-] 'पहू णं चउद्दसपुत्री घडाओ घडसहस्सं करित्तए' इत्यादि, परत्र यथा-' उववाओलंतगंमि चउदसपुबीस्स होइ उ जहन्नो । उक्कोसो सबढे सिद्धिगमो वा अकम्मस्स ॥१॥' महाविषयां, सर्वद्रव्य(ब्यादि)विषयत्वात् ॥४५॥
झाइज्जा निरवजं जिणाणमाणं जगप्पईवाणं । अणिउणजणदुण्णेयं नयभंगपमाणगमगहणं ॥ ४६ ॥ 'आज्ञां' वचनलक्षणां, नया नैगमादयस्तथा भङ्गा मङ्गकाः, प्रमाणानि-द्रव्यादीनि, गमाश्चतुर्विंशतिदण्डकादयः किञ्चिद्विसदृशाः सूत्रमार्गा वा, तैर्गहना तां ॥ ४६ ॥
तत्य य मइदोब्बलेणं तबिहायरियविरहओ वावि । णेयगहणत्तणेण य णाणावरणोदएणं च ।। ४७ ॥
in Education Inte
For Private Personel Use Only
anw.jainelibrary.org