________________
ध्यान
शतकं
आवश्यक- नियुक्तरव-
चूर्णिः । ॥८ ॥
गा० ४३-४५
मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणं, एतानि श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च, अमनि चरणधर्मानुगतानि, सामायिकं प्रतीतं आदिशब्दात मुखवत्रिकाप्रत्युपेक्षणादिसामाचारीपरिग्रहः, सन्ति च तानि चारित्रधर्मावश्यकादीनि चेति विग्रहः, आवश्यकानि-नियमतः करणीयानि ॥ ४२ ॥
विसमंमि समारोहइ दढदवालवणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवरं समारुहह ॥ ४३ ॥ दृढद्रव्यं रज्जादि ॥ ४३ ।। क्रमं धर्मस्य, लाघवार्थ शुक्लस्य चाह
झाणपडिवत्तिकमो होइ मणोजोगनिग्गहाईओ। भवकाले केवलिणो सेसाण जहासमाहीए ॥ ४४ ॥ ध्यानस्य प्रतिपत्तिक्रमः परिपाटी, पूर्व मनोनिग्रहस्ततो वागूनिग्रहस्ततः काययोगनिग्रहः, अयं क्रमः भवकाले शैलेश्यवस्थान्तर्गतकेवलिनः, शुक्ल एवायं क्रमः, शेषस्य धर्मध्यानप्रतिपत्तुर्यथासमाधिना यथैव स्वास्थ्यं स्यात्तथैव प्रतिपत्तिः ॥४४॥ ध्यातव्यं चतुर्धा-आज्ञापायविपाकसंस्थानविचय मेदात , तदेवाह-'आणा.' इयं गाथान्यकर्त की ।। तत्राथमाह
___ सुनिऊणमणाइणिहणं भूयहियं भूयभावणमहग्धं । अमियमजियं महत्थं हाणुभावं महाविसयं ॥ ४५ ॥
सुनैपुण्यं च सूक्ष्मद्रव्याद्युपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च, अनाद्यनिधनां द्रव्यार्थादेशात् , भूतहितां, भूताः | प्राणिनस्तेषां हितां पथ्यां ' सो जीवा न हंतवा' इत्यादि- 'भूतभावनां' भूतं-सत्यं माव्यतेऽनयेति भूतभावना-अनेकान्तपरिच्छेदात्मिका, भूतानां वा सवानां चिलातीपुत्रादीनामिव भावना-वासना यस्याः सा तथा तां, अनामविद्यमानमूल्यां,
१ इयं गाथा क्वापि न लन्धा अतो न दर्शिता ।
॥८
॥
Jain Education Inter
For Private & Personel Use Only
Nir.jainelibrary.org