SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ध्यान शतकं आवश्यक- नियुक्तरव- चूर्णिः । ॥८ ॥ गा० ४३-४५ मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणं, एतानि श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च, अमनि चरणधर्मानुगतानि, सामायिकं प्रतीतं आदिशब्दात मुखवत्रिकाप्रत्युपेक्षणादिसामाचारीपरिग्रहः, सन्ति च तानि चारित्रधर्मावश्यकादीनि चेति विग्रहः, आवश्यकानि-नियमतः करणीयानि ॥ ४२ ॥ विसमंमि समारोहइ दढदवालवणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवरं समारुहह ॥ ४३ ॥ दृढद्रव्यं रज्जादि ॥ ४३ ।। क्रमं धर्मस्य, लाघवार्थ शुक्लस्य चाह झाणपडिवत्तिकमो होइ मणोजोगनिग्गहाईओ। भवकाले केवलिणो सेसाण जहासमाहीए ॥ ४४ ॥ ध्यानस्य प्रतिपत्तिक्रमः परिपाटी, पूर्व मनोनिग्रहस्ततो वागूनिग्रहस्ततः काययोगनिग्रहः, अयं क्रमः भवकाले शैलेश्यवस्थान्तर्गतकेवलिनः, शुक्ल एवायं क्रमः, शेषस्य धर्मध्यानप्रतिपत्तुर्यथासमाधिना यथैव स्वास्थ्यं स्यात्तथैव प्रतिपत्तिः ॥४४॥ ध्यातव्यं चतुर्धा-आज्ञापायविपाकसंस्थानविचय मेदात , तदेवाह-'आणा.' इयं गाथान्यकर्त की ।। तत्राथमाह ___ सुनिऊणमणाइणिहणं भूयहियं भूयभावणमहग्धं । अमियमजियं महत्थं हाणुभावं महाविसयं ॥ ४५ ॥ सुनैपुण्यं च सूक्ष्मद्रव्याद्युपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च, अनाद्यनिधनां द्रव्यार्थादेशात् , भूतहितां, भूताः | प्राणिनस्तेषां हितां पथ्यां ' सो जीवा न हंतवा' इत्यादि- 'भूतभावनां' भूतं-सत्यं माव्यतेऽनयेति भूतभावना-अनेकान्तपरिच्छेदात्मिका, भूतानां वा सवानां चिलातीपुत्रादीनामिव भावना-वासना यस्याः सा तथा तां, अनामविद्यमानमूल्यां, १ इयं गाथा क्वापि न लन्धा अतो न दर्शिता । ॥८ ॥ Jain Education Inter For Private & Personel Use Only Nir.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy