________________
ध्यान
बावश्यक नियुक्तरव
चूर्णिः ।
शतक
गा० ३८-४२
ध्यायत उचितः ॥ ३७॥
____कालोऽवि सो चिय जहिं जोगसमाहाणमुत्तमं लहह । न य दिवसनिसावेलाइनियमणं झाइणो भणियं ॥ ३८ ॥ कालोऽपि स एव ध्यानोचितः॥ ३८ ॥ आसनमाह
जच्चिय देहावस्था जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो ठिओ निसण्णो निवण्णो वा ॥ ३९ ॥ यैव देहावस्था निषण्णादिरूपा जिताऽभ्यस्ता तथानुष्ठीयमाना, न ध्यानोपरोधिनी स्यात् नाधिकृतधर्मध्यानपीडाकारी स्यात् , ' स्थितः' कायोत्सर्गेण ईषन्त्रतादिना, निषन्नः उपविष्टो वीरासनादिना, निर्वित्रः शयितो दण्डायतादिना, वा। विकल्पार्थे ॥ ३९ ॥ आह-किं देशकाला[सना ]नामनियमः १, उच्यते
सबासु वट्टमाणा मुणओ जं देसकालचेट्ठासु । वरकेवलाइलामं पत्ता बहुसो समियपावा ॥ ४०॥ सर्वासु देशकालचेष्टासु, चेष्टा-देहावस्था, वर्तमाना मुनयो 'यद्यस्मात्कारणात् प्रधान केवलादिलाभ प्राप्ताः, IN आदेमनःपर्यायादिग्रहः, केवलवर्ज बहुशोऽनेकशः, शमितपापाः सन्तः ॥ ४० ॥
तो देसकालचेद्वानियमो झाणस्स नत्थि समयमि । जोगाण समाहाणं जह होइ तहा [प]यइयत्वं ॥ ११ ॥ तस्माद् ॥ ४१ ।। आलम्बनद्वारमाह
आलंबणाई वायणपुच्छणपरियट्टणाणुचिंताओ । सामाइयाइयाई सद्धम्मावस्सयाई च ॥ ४२ ॥ वाचना-विनेयाय स्त्रार्थदानं, शङ्किते सूत्रादौ गुरुप्रच्छनं प्रश्नः, परावर्त्तनं पूर्वाधीतस्यैव सूत्रादेरम्यासकरणं, अनुप्रेक्षा
॥७९॥
Jain Education Inter
For Private & Personel Use Only
View.jainelibrary.org