SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तरवचर्णिः । ध्यानशतकं गा. ३३-३७ ॥७८॥ नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ॥ ३३ ॥ चारित्रमावनया-सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासेन, ध्यानं नवकर्मानादानादि चायनेन समेति-प्राप्नोति ॥३३॥ सुविदियजगस्सभावो निस्संगो निन्मओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होह ॥ ३४ ॥ निराशंसश्च इहपरलोकाशामुक्तः, चशब्दात्क्रोधादिरहितश्च ॥ ३४ ॥ देशद्विार]माह निच्चं चिय जुवइपसुनपुंसगकुसीलवजियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि ॥ ३५ ॥ नित्यमेव, न केवलं ध्यानकाले, कुशीला:-तकारादयः, स्थानं युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं ॥३५॥ थिरकयजोगाणं पुण मुणीण झाणे सुनिश्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व ण विसेसो ॥ ३६॥ स्थिरा:-संहननधृतिभ्यां बलवन्तः, कृताः-अभ्यस्ताः योगा:-ज्ञानादिभावनादिव्यापारा यैस्ते स्थिरकृतयोगास्तेषां, ग्रामे जनाकीर्णे शून्येऽरण्ये वा ॥ ३६ ॥ तो नत्थ समाहाणं होज मणोवयणकायजोगाणं । मूओवरोहरहिओ सो देसो झायमाणस्स ॥ ३७॥ आह-वाकाययोगसमाधानमत्र कोपयुज्यते ?, उच्यते, तत्समाधान मनोयोगोपकारक, ध्यानमपि तदात्मकं स्यादेव, यथा-' एवंविहा गिरा मे वत्तवा एरिसि न वत्तवा । इस वेआलिअवकस्स भासओ वाइअं झाणं ॥१॥' तथा-'सुसमाहिअकरपायस्स अकजे कारणमि जयणाए । किरिआकरणं जं तं काइअझाणं भवे जइणो ॥२॥'भृतोपघातरहिता, भूतानिपृथिव्यादीनि उपरोधः तत्संघट्टनादिलक्षणस्तेन रहितः यः, तथा अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो ।। ७८॥ Jain Education intedita For Private & Personel Use Only ilaw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy