________________
बावश्यकनियुक्तरवचर्णिः ।
ध्यानशतकं
गा. ३३-३७
॥७८॥
नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ॥ ३३ ॥ चारित्रमावनया-सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासेन, ध्यानं नवकर्मानादानादि चायनेन समेति-प्राप्नोति ॥३३॥
सुविदियजगस्सभावो निस्संगो निन्मओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होह ॥ ३४ ॥ निराशंसश्च इहपरलोकाशामुक्तः, चशब्दात्क्रोधादिरहितश्च ॥ ३४ ॥ देशद्विार]माह
निच्चं चिय जुवइपसुनपुंसगकुसीलवजियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि ॥ ३५ ॥ नित्यमेव, न केवलं ध्यानकाले, कुशीला:-तकारादयः, स्थानं युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं ॥३५॥
थिरकयजोगाणं पुण मुणीण झाणे सुनिश्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व ण विसेसो ॥ ३६॥ स्थिरा:-संहननधृतिभ्यां बलवन्तः, कृताः-अभ्यस्ताः योगा:-ज्ञानादिभावनादिव्यापारा यैस्ते स्थिरकृतयोगास्तेषां, ग्रामे जनाकीर्णे शून्येऽरण्ये वा ॥ ३६ ॥
तो नत्थ समाहाणं होज मणोवयणकायजोगाणं । मूओवरोहरहिओ सो देसो झायमाणस्स ॥ ३७॥ आह-वाकाययोगसमाधानमत्र कोपयुज्यते ?, उच्यते, तत्समाधान मनोयोगोपकारक, ध्यानमपि तदात्मकं स्यादेव, यथा-' एवंविहा गिरा मे वत्तवा एरिसि न वत्तवा । इस वेआलिअवकस्स भासओ वाइअं झाणं ॥१॥' तथा-'सुसमाहिअकरपायस्स अकजे कारणमि जयणाए । किरिआकरणं जं तं काइअझाणं भवे जइणो ॥२॥'भृतोपघातरहिता, भूतानिपृथिव्यादीनि उपरोधः तत्संघट्टनादिलक्षणस्तेन रहितः यः, तथा अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो
।। ७८॥
Jain Education intedita
For Private & Personel Use Only
ilaw.jainelibrary.org