SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ध्यान आवश्यकनियुक्तेरव चूर्णिः । शतकं गा. २८-३२ ॥७७॥ अभिनन्दति-बहु मन्यते, तथा निरपेक्षः-इहान्यमविकापायरहितः॥२७॥ अथ धर्मध्यानाभिधित्सया द्वारगाथाद्वयमाह झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेस । आलंबणं कम झाइयवयं जे य झायारो ॥ २८ ।। तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज मुणी तग्गयजोगो तओ सुकं ॥ २९ ॥ मावनाः ज्ञानाद्याः ज्ञात्वेति योगः, 'आलम्बनं ' वाचनादि, ‘क्रम' मनोनिरोधादि, ध्यातव्यमानादि ॥ २८ ॥ अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनरूपाः, तत्कृतयोगः-धर्मध्यानकृताभ्यासः ॥ २९ ॥ पुवकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाणदंसणचरित्तवेरग्गजणियाओ ॥ ३०॥ पूर्व-ध्यानात् कृतोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, भावनाभिः ।। ३०॥ णाणे णिच्चन्मासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिञ्चलमईओ ॥ ३१ ॥ बाने श्रुतज्ञाने, नित्यं-सदा, अभ्यासा-आसेवनालक्षणः, करोति, मनसो धारणम्-अशुभव्यापारनिरोधेनावस्थानं, | तथा विशुद्धिं च सूत्रार्थयोः, चशब्दावनिर्वेदं च, एवं ज्ञानगुणेन ज्ञानमाहात्म्येन ज्ञातः सारो विश्वस्य येन स तथाविधः, सुनिश्चला-सम्यगज्ञानतोऽन्यथाप्रवृत्तिकम्परहिता मतिर्यस्य स तथाविधः ॥ ३१ ॥ संकाइदोसरहिओ पसमज्जाइगुणगणोवेओ । होइ असमूढमणो दंसणसुद्धीए झाणंमि ॥ ३२ ॥ . प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः प्रशमस्थैर्यादिगुणोपेतः, इत्थम्भूतः स्यादसम्मूढमनास्तत्वान्तरेऽभ्रान्तचित्तः ॥३२॥ ॥७ ॥ Jain Education Inter For Private & Personel Use Only PAw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy