________________
ध्यान
आवश्यकनियुक्तेरव
चूर्णिः ।
शतकं
गा. २८-३२
॥७७॥
अभिनन्दति-बहु मन्यते, तथा निरपेक्षः-इहान्यमविकापायरहितः॥२७॥ अथ धर्मध्यानाभिधित्सया द्वारगाथाद्वयमाह
झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेस । आलंबणं कम झाइयवयं जे य झायारो ॥ २८ ।।
तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज मुणी तग्गयजोगो तओ सुकं ॥ २९ ॥ मावनाः ज्ञानाद्याः ज्ञात्वेति योगः, 'आलम्बनं ' वाचनादि, ‘क्रम' मनोनिरोधादि, ध्यातव्यमानादि ॥ २८ ॥ अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनरूपाः, तत्कृतयोगः-धर्मध्यानकृताभ्यासः ॥ २९ ॥
पुवकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाणदंसणचरित्तवेरग्गजणियाओ ॥ ३०॥ पूर्व-ध्यानात् कृतोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, भावनाभिः ।। ३०॥
णाणे णिच्चन्मासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिञ्चलमईओ ॥ ३१ ॥ बाने श्रुतज्ञाने, नित्यं-सदा, अभ्यासा-आसेवनालक्षणः, करोति, मनसो धारणम्-अशुभव्यापारनिरोधेनावस्थानं, | तथा विशुद्धिं च सूत्रार्थयोः, चशब्दावनिर्वेदं च, एवं ज्ञानगुणेन ज्ञानमाहात्म्येन ज्ञातः सारो विश्वस्य येन स तथाविधः, सुनिश्चला-सम्यगज्ञानतोऽन्यथाप्रवृत्तिकम्परहिता मतिर्यस्य स तथाविधः ॥ ३१ ॥
संकाइदोसरहिओ पसमज्जाइगुणगणोवेओ । होइ असमूढमणो दंसणसुद्धीए झाणंमि ॥ ३२ ॥ . प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः प्रशमस्थैर्यादिगुणोपेतः, इत्थम्भूतः स्यादसम्मूढमनास्तत्वान्तरेऽभ्रान्तचित्तः ॥३२॥
॥७
॥
Jain Education Inter
For Private & Personel Use Only
PAw.jainelibrary.org