SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरवचूर्णिः । ध्यानशतकं गा. २३-२७ ॥७६॥ इय करणकारणाणुमइविसयमणुचिंतणं चउम्मेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥ २३ ॥ एवं करणं स्वयमेव, कारणमन्यैः, कृतानुमोदनमनुमतिरेता एव विषयो यस्य तत्करणकारणानुमतिविषयं, 'अनुचिन्तनं' पर्यालोचनं, 'चतुर्भेदं' हिंसानुबन्ध्यादि, रौद्रध्यानं, अविरताः सम्यग्दृष्टयः, इतरे च देशसंयताः श्रावकास्त एव जनास्तेषां मनांसि तैः संसेवितं, अधन्यमश्रेयस्करणं ॥ २३ ॥ एवं चउविहं रागदोसमोहाउलस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नस्यगइमूलं ॥ २४ ॥ कावोयनीलकाला लेसाभो तिवसंकिलिट्ठाओ । रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ॥ २५ ॥ तीव्रसक्लिष्टाः ॥२४-२५॥ लिंगाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥ २६ ॥ 'तस्य ' रौद्रध्यायिनः, दोषशब्दः प्रत्येकं योज्यः, ततो हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्त्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तत इत्युत्सन्नदोषः, सर्वेष्वपि चैवं प्रवर्त्तत इति बहुलदोषः, नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेषु असदप्येवं प्रवर्तत इति नानाविधः दोषः, महदापद्गतो [ऽपि स्वतः महदापद्गते ]ऽपि च परे आमरणादसञ्जातानुताप इत्यामरणदोषः, तेष्वेव हिंसादिषु हिंसानुबन्ध्यादिषु बाह्यकरणोपयुक्तस्य सत उत्सनादिदोषलिङ्गानि, बाह्यकरणशब्देनेह वाकायौ गृह्येते, ततश्च ताभ्यामपि तीव्र उपयुक्तस्य ॥ २६ ॥ किश्च परवसणं अहिणंदद निरवेक्खो निद्दओ निरणुतावो। हरिसिजह कयपावो रोइज्झाणोवगयचित्तो ॥ २७ ॥ ॥ ७६ ॥ Jain Education Inter For Private Personel Use Only jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy