________________
आवश्य निर्युक्तेरव-
चूर्णिः।
ध्यानशतकं
निमित्तानि वेदना विभईओ । पत्थेइ
त
॥७४॥
१६-१९
था प्रशंसति सविस्म
तस्याच्यायिनः आक्रन्दनं महता शब्देन रोदनं, शोचनं त्वश्रुपूर्णनयनस्य दैन्यं, परिदेवनं क्लिष्टभाषणं ताडनं-उरःशिरःकुट्टनकेशलुश्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमिचानि, इष्टवियोगनिमिचानि तथानिष्टावियोगनिमित्तानि वेदनानिमित्तानि च ॥१५॥ किश्चान्यत्
निदइ य नियकयाइं पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रजह तयजणपरायणो होइ ॥ १६॥ निन्दति निजकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीनि, तथा प्रशंसति सविस्मयो विभृतीः परसम्पदः, तथा प्रार्थयते परविभूतीः, तासु प्राप्तासु, तदर्जनपरायणः स्यात्-ततश्चैवम्भूतोऽप्याध्यायी ॥ १६ ॥ किञ्च
सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो वट्टइ अद्भृमि झाणंमि ॥ १७ ॥ जिनमतं-आगमरूपं, तदनपेक्षमाणः ॥ १७ ॥ आर्तध्यानं यदनुगतं यदनहें च स्यात्तदाह
तदविरयदेसविरया पमायपरसंजयाणुगं झाणं । सवपमायमूलं वजेयव्वं जइजणेणं ॥ १८॥ | तत् आर्तध्यानं अविरताः-मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरता:-श्रावकाः, प्रमादपरसंयतास्ताननुगच्छतीति, नैवाप्रमत्तसंयतानामिति भावः, यतिजनेन श्राद्धजनेन च ॥ १८ ॥ अथ रौद्रं चतुर्धा-हिंसानुबन्धि १ मृषानुबन्धि २ स्तेयानुबन्धि ३ विषयसंरक्षणानुबन्धि च ४, तत्राद्यमाह. सत्तवहवेहबंधणडहणकणमारणाइपणिहाणं । महकोहग्गहपत्थं निग्घिणमणसोऽहमविवागं ॥ १९॥
सत्त्वा:-पश्चेन्द्रियास्तेषां वधः-करकशलतादिभिः ताडनं, वेधः-आरादिभिः, बन्धनं रज्ज्वादिभिः, दहनं उल्मुकादिभिः,
॥ ७४॥
For Private Personal Use Only
Jww.jainelibrary.org
Jan Education