________________
आवश्यक
निर्युक्तेवचूर्णिः ।
॥ ७३ ॥
Jain Education Inte
तद्विप्रयोगप्रणिधानापत्तेः, तथा तपःसंयमासेवने च सांसारिकदुःखवियोगप्रणिधानादार्त्तध्यानप्राप्तिः, अत्रोच्यते, रागादिवशवर्त्तिनः स्यादेव, न पुनरन्यस्य इत्याह च
मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयंति । वत्थुस्वभावचितणपरस्स सम्मं सतस्स ॥ ११ ॥
स्वकर्म परिणामजनितमेतत् - शूलादि, इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक्सहमानस्य सतः कुतोऽसमाधानम् १ अपि तु धर्म्यमनिदानं ॥ ११ ॥
कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्जं । तवसंजमपडियारं च सेवओ धम्ममणियाणं ॥ १२ ॥ कुर्वतो वा प्रशस्तालम्बनस्य प्रतिकारमल्पसावद्यं, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, धर्म्यमनिदानमेव, तथा तपःसंयमावेव प्रतिकारः सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य ' धर्म्यं ' धर्मध्यानमेव, अनिदानमिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितं ।। १२ । आह-कथमार्च संसारबर्द्धनं १, उच्यते
रागो दोसो मोहो य जेण संसारहेयवो भणिया । अहंमि य ते तिष्णिवि तो तं संसारतरुबीयं ॥ १३ ॥ अथ आर्त्तध्यायिनो लेश्या आह
कावोयनी कालालेस्साओ णाइसकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामणिआओ ॥ १४ ॥ 'नातिसंक्लिष्टाः' रौद्रध्यानलेश्यापेक्षया नात्यशुभानुभावाः स्युः || १४ || आर्त्तध्यायिनो लिङ्गान्याहतस्स कंदण सोयणपरिदेवणताडणाई लिंगाई । इट्ठाणिङ्कविओगा वियोग वियणानिमित्ताई ॥ १५ ॥
For Private & Personal Use Only
ध्यान
शतकं
गा० ११-१५
॥ ७३ ॥
w.jainelibrary.org