SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ ७२ ॥ Jain Education Intern तह सूलसीसरोगाइवेयणाए व (वि) जोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स || ७ || तथाsत्यर्थमेव, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं, वियोगे दृढाध्यवसाय इति वर्त्तमानग्रहः, ' तदसम्प्रयोगचिन्ता ' तस्याः - वेदनायाः कथञ्चिदभावे सति असम्प्रयोगचिन्ता, कथं ममानयाऽऽयत्यां सम्प्रयोगो न स्यादिति, चिन्ताध्यानं इत्यनागतकालग्रहः, पूर्ववदतीत ग्रहोऽपि ज्ञेयः, तत्प्रतीकारे - वेदनाप्रतीकारे चिकित्सायामाकुलं व्यग्रं मनो यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यार्त्तध्यानं ॥ ७ ॥ तृतीयमाह इद्वाणं विसयाईण वेयणाय रागरचस्स । अवियोगऽज्झवसाणं तह संजोगाभिलासो य ॥ ८ ॥ ' इष्टानां ' मनोज्ञानां विषयादीनां आदिशब्दाद्वस्तुग्रहः, तथा वेदनायाश्चेष्टाया अवियोगाध्यवसानमिति वर्त्तमानग्रहः, तथा धणियं संयोगाभिलाषश्चायत्यां इत्यनागतग्रहः, रागोऽभिष्वङ्गस्तेन रक्तस्य जन्तोः ॥ ८ ॥ चतुर्थमाह देविंदचकवत्तिणाई गुणरिद्धिपत्थणमईयं । अहमं नियाणचितणमण्णा णाणुगयमच्चतं ॥ ९ ॥ देवेन्द्र चक्रवदीनां गुणर्द्धयः, तत्र गुणाः- सुरूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तदधमं - जघन्यं निदानचिन्तनं, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपं, यसादज्ञानानुगतमत्यन्तं, नाज्ञानिनो विहाय सांसारिकसुखेष्वन्येषामभिलाषः ॥ ९ ॥ एयंचविहं रागद्दोस मोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ॥ १० ॥ संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषतः || १० || आह- साधोरपि शूलाद्यभिभूतस्याऽसमाधानात्तत्प्रतीकारकरणे च For Private & Personal Use Only ध्यानशतकं मा० : ७-१० ॥ ७२ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy