________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
॥ ७२ ॥
Jain Education Intern
तह सूलसीसरोगाइवेयणाए व (वि) जोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स || ७ ||
तथाsत्यर्थमेव, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं, वियोगे दृढाध्यवसाय इति वर्त्तमानग्रहः, ' तदसम्प्रयोगचिन्ता ' तस्याः - वेदनायाः कथञ्चिदभावे सति असम्प्रयोगचिन्ता, कथं ममानयाऽऽयत्यां सम्प्रयोगो न स्यादिति, चिन्ताध्यानं इत्यनागतकालग्रहः, पूर्ववदतीत ग्रहोऽपि ज्ञेयः, तत्प्रतीकारे - वेदनाप्रतीकारे चिकित्सायामाकुलं व्यग्रं मनो यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यार्त्तध्यानं ॥ ७ ॥ तृतीयमाह
इद्वाणं विसयाईण वेयणाय रागरचस्स । अवियोगऽज्झवसाणं तह संजोगाभिलासो य ॥ ८ ॥
' इष्टानां ' मनोज्ञानां विषयादीनां आदिशब्दाद्वस्तुग्रहः, तथा वेदनायाश्चेष्टाया अवियोगाध्यवसानमिति वर्त्तमानग्रहः, तथा धणियं संयोगाभिलाषश्चायत्यां इत्यनागतग्रहः, रागोऽभिष्वङ्गस्तेन रक्तस्य जन्तोः ॥ ८ ॥ चतुर्थमाह
देविंदचकवत्तिणाई गुणरिद्धिपत्थणमईयं । अहमं नियाणचितणमण्णा णाणुगयमच्चतं ॥ ९ ॥
देवेन्द्र चक्रवदीनां गुणर्द्धयः, तत्र गुणाः- सुरूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तदधमं - जघन्यं निदानचिन्तनं, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपं, यसादज्ञानानुगतमत्यन्तं, नाज्ञानिनो विहाय सांसारिकसुखेष्वन्येषामभिलाषः ॥ ९ ॥
एयंचविहं रागद्दोस मोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ॥ १० ॥
संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषतः || १० || आह- साधोरपि शूलाद्यभिभूतस्याऽसमाधानात्तत्प्रतीकारकरणे च
For Private & Personal Use Only
ध्यानशतकं मा० : ७-१०
॥ ७२ ॥
www.jainelibrary.org