SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः নিবন্ধ गा०३-६ ॥७१ ॥ अंतोमुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥३॥ अन्तर्मुहर्तकालं चित्तावस्थानमेकस्मिन् वस्तुनि यत्तद् छद्मस्थानां ध्यान, योगनिरोध एव जिनानां केवलिनां ध्यानं, न तु चित्तावस्थानं, चित्तस्यैवाऽभावात् , एतदुपरिष्टावक्ष्यामः॥ ३॥ छअस्थानामन्तर्मुहर्तात्परतो यत्स्यात्तदाह अंतोमुहुत्तपरओ चिंता झाणंतरं व होजाहिं । सुचिरंपि होज बहुवत्थुसंकमे झाणसंताणो ॥ ४॥ मिनमुहूर्ताचं चिन्ता प्रागुक्तस्वरूपा ध्यानान्तरं वा मवेद्भावनानुप्रेक्षात्मकं चेतः, सुचिरमपि कालं मवेद् बहुवस्तुसङ्कमे ध्यानसन्तानो ध्यानप्रवाहः, बहुवस्तूनि चात्मगतानि मनःप्रभृतीनि, परगतानि द्रव्यादीनि, तेषु सङ्क्रमः सञ्चरणं ॥ ४ ॥ इत्थं ध्यानस्य सामान्येन लक्षणमुक्त्वा विशेषत आह भट्ट रुदं धम्म सुकं झाणाइ तत्थ अंताई । निबाणसाहणाई भवकारणमट्टरुदाई ॥५॥ आर्चच्यानं चतुर्दा, तत्राचं मेदमाह_अमणुण्णाणं सहाइविसयवस्थूण दोसमइलस्स । धणि विओगचिंतणमसंपोगाणुसरणं च ॥६॥ अमनोजानां [शब्दादयः] विषया इन्द्रियगोचरा [वा] वस्तूनि च तेषां शन्दादिविषयवस्तूनां सम्प्राप्तानां सतां, 'पणिय' अत्यर्थ वियोगचिन्तनं-कथमेभिर्वियोगः स्यात, अनेन वर्चमानकालग्रहः, तथा सति वियोगेऽसम्प्रयोगानुस्मरणं, कथमेमिः सह सदैव सम्प्रयोमाभावः, अनेनानागतकालग्रहः, चन्दात् पूर्वकालमपि वियुक्तासम्प्रयुक्तयोर्वहुमतत्वेनातीतकालाहः, किंविशिष्टस्य सत इदं वियोगचिन्तनादि, द्वेषमलिनस्य-तदाक्रान्तमर्जन्तोः॥६॥ द्वितीयमाह Jain Education Interest For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy