SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । 1110 || Jain Education In मिथ्येति - प्रतिक्रमामि, अत्रेयं सूत्रस्पर्शिका गाथा पडिसिद्धाणं करणे किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा विवरीयपरूवणाए य ॥ १२८५ ॥ प्रतिषिद्धानामकालस्वाध्यायादीनां करणे, प्रतिक्रमणमिति योगः, कृत्यानां कालस्वाध्यायादीनां ।। १२८५ ॥ अनया गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि यथा - सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषौ तयोः करणे, कृत्यस्तु तनिग्रहस्तस्याकरणे, सामायिकं मोक्षहेतुरित्यश्रद्धाने, असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणं, एवं मङ्गलादिसूत्रेष्वप्यायोज्यं, [ समाप्ता ] प्रतिक्रमणनिर्युक्त्यवचूणिः ॥ पडिक्कमामि चउहिं झाणेहिं-अहेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं (सूत्रम्) एषामर्थो ध्यानशतकादवसेयः, अस्य च शाखान्तरत्वान्नमस्कारमादावाह वीरं सुकझाणग्गिदक मिघणं पणमिऊणं । जोईसरं सरणं झाणज्झयणं पवक्खामि ॥ १ ॥ जं थिरमज्झवसाणं तं झाणं जं चलं तयं चितं । तं होज्ज भावणा वा अणुपेदा वा अहव चिंता ॥ २ ॥ यत् स्थिरमध्यवसानं तद्ध्यानं, यत्तु चलं तच्चितं, तच्चित्तं भवेद्भावना ध्यानाम्यासक्रिया, अनुप्रेक्षा अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, अथवा चिन्ता योक्तप्रकारद्वयरहिता चिन्ता-मनश्रेष्टा सा चिन्ता || २ || ध्यानलक्षणमुक्त्वा ध्यानमेव कालस्वामिभ्यामाह - For Private & Personal Use Only प्रतिक्रमणसूत्र स्पर्शि कागाथा नि० गा० १२८५ ध्यानशतकं गा० १-२ || 190 || www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy