________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
1110 ||
Jain Education In
मिथ्येति - प्रतिक्रमामि, अत्रेयं सूत्रस्पर्शिका गाथा
पडिसिद्धाणं करणे किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा विवरीयपरूवणाए य ॥ १२८५ ॥
प्रतिषिद्धानामकालस्वाध्यायादीनां करणे, प्रतिक्रमणमिति योगः, कृत्यानां कालस्वाध्यायादीनां ।। १२८५ ॥ अनया गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि यथा - सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषौ तयोः करणे, कृत्यस्तु तनिग्रहस्तस्याकरणे, सामायिकं मोक्षहेतुरित्यश्रद्धाने, असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणं, एवं मङ्गलादिसूत्रेष्वप्यायोज्यं, [ समाप्ता ] प्रतिक्रमणनिर्युक्त्यवचूणिः ॥
पडिक्कमामि चउहिं झाणेहिं-अहेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं (सूत्रम्) एषामर्थो ध्यानशतकादवसेयः, अस्य च शाखान्तरत्वान्नमस्कारमादावाह
वीरं सुकझाणग्गिदक मिघणं पणमिऊणं । जोईसरं सरणं झाणज्झयणं पवक्खामि ॥ १ ॥
जं थिरमज्झवसाणं तं झाणं जं चलं तयं चितं । तं होज्ज भावणा वा अणुपेदा वा अहव चिंता ॥ २ ॥
यत् स्थिरमध्यवसानं तद्ध्यानं, यत्तु चलं तच्चितं, तच्चित्तं भवेद्भावना ध्यानाम्यासक्रिया, अनुप्रेक्षा अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, अथवा चिन्ता योक्तप्रकारद्वयरहिता चिन्ता-मनश्रेष्टा सा चिन्ता || २ || ध्यानलक्षणमुक्त्वा ध्यानमेव कालस्वामिभ्यामाह -
For Private & Personal Use Only
प्रतिक्रमणसूत्र स्पर्शि
कागाथा नि० गा०
१२८५ ध्यानशतकं
गा० १-२
|| 190 ||
www.jainelibrary.org