________________
आवश्यकता नियुक्तेरवचूर्णिः ।
करोमि भंते ! सामाइअं (सूत्रं) पूर्ववत्
चचारि
मंगलमाचत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं (सूत्र)
दीनि चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो 11 सूत्राणि | लोगुत्तमो (सूत्रं)
चत्तारि सरणं पवजामि अरिहंते सरणं पवजामि सिद्धे सरणं पवजामि साहू सरणं पवजामि केवलिपण्णत्तं धम्म सरणं पवजामि (सूत्र)
इच्छामि पडिक्कमिउं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियवो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महत्वयाणं छण्हं जीवणिकायाणं सत्तण्डं पिंडेसणाणं अटण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअंजं विराहियं तस्स मिच्छामि दुक्कडं (सूत्रं)
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org