SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरव चूर्णिः । ॥६८॥ काननानि-दवबिनानि, 'पापाहीनां' पापसाणां न उपैमि विश्रम्मं ।। १२७८-१२७९ ॥ नागदत्तोअच्चाहारो न सहे अइनिद्धेण विसया उइजंति । जायामायाहारो तपि पकामं न इच्छामि १२८०11.दाहरणं 'अत्याहारः' प्रभूताहारः, 'विषयाः' शब्दादयः उदीर्यन्ते, ततश्च यात्रामात्राहारः ॥ १२८० ॥ नि० गा. उस्सन्नकयाहारोअहवा विगईविवज्जियाहारो।जं किंचि कयाहारो अवउज्झियथोवमाहारो॥१२८१॥ १२८० १२८४ 'ओसन्न' प्रायशोऽकृताहारस्तिष्ठामि, उज्झितधर्मस्तोक आहारो यस्य स तथा ॥ १२८१ ।। एवंक्रियायुक्तस्य गुणानाहथोवाहारो थोवभणिओ यजो होइ थोवनिदो य। थोवोवहिउवगरणो तस्स हुदेवावि पणमंति।१२८२। __ एवं यदि करोति तत उत्तिष्ठति, स्वजनैर्मतं, देवः पूर्वाभिमुखः स्थित्वा भणतिसिद्धेनमंसिऊणं संसारत्थाय जेमहाविजा।वोच्छामि दंडकिरियं सबविसनिवारणिं विजं ॥ १२८३॥ संसारस्थाश्च महावैद्या:-केवलिचतुर्दशपूर्वधरादयः, तांश्च नमस्कृत्य वक्ष्ये दण्डक्रियां विद्या ॥ १२८३ ।। सा चेयंसर्वपाणाइवायं पञ्चक्खाईमि अलियवयणं च । सबमदत्तादाणं अब्बंभ परिग्गहं स्वाहा ॥१२८४॥ - प्रत्याख्यात्येष महात्मेति ॥ १२८४ ।। एवं भणित उत्थितः, न श्रद्दधाति, पुनः पतितः, तृतीयवेलायां मात्रादि पृष्ट्वा तेनैव समं चलितः, वनान्तः पूर्वमवश्रवणात् प्रतिबुद्धः, प्रत्येकबुद्धो जातः, दीर्घपर्यायेण सिद्धः। उक्तं प्रतिक्रमणं, अत्रान्तरेऽध्ययनशब्दार्थः पूर्ववत् , स्त्रालापकनिष्पन्ने त्रं ॥६८॥ For Private Personal Use Only VAww.jainelibrary.org Jan Education in
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy