________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
1184 11
कृतमिति मति, कायेन [न] नखच्छोटिकादि दत्ते, एवमसंयमादिष्वपि विभाषा ॥ १२६५ ॥ कषायप्रतिक्रमणे ज्ञातमुच्यतेसंत स्वर्गत सङ्केतं कृत्वा एकयुतो नागदेवताराधनाज्जातः श्रेष्ठिगृहे, नागदत्त इति नाम कतं, यौवने द्विसप्ततिकलाकुशलो गन्धर्वकलाप्रियत्वाद्गन्धर्वनागदत्तो भण्यते, ततः म गारुडी जातो बहुमित्रयुतो हिण्डति, इतो देवो रजोहरणादिविनाऽव्यक्तलिङ्गेन चतुःसर्पकरण्डिक आगात्, स्वजनादिसमक्ष मुक्तवान्
गंधव नागदत्तो इच्छइ सप्पेहि खिल्लिउं इहयं । तं जइ कहिंवि खज्जइ इत्थ हु दोसो न कायवो ॥ १२६६ ॥
'खाद्यते' भक्ष्यते ।। १२६६ ॥ यथा चतसृष्वपि दिक्षु मण्डलेषु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा आहतरुणदिवायरनयणो विज्जुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्जलियरोसो । १२६७।
तरुण दिवाकरनयनो रक्ताक्षः, विद्युल्लतेव चञ्चलाग्रजिह्वा यस्य स तथा, उल्केन - चुडुलीव प्रज्वलितो रोषो यस्य ॥१२६७॥ डक्को जेण मणूसो कयमकथं न याणई सुबहुयंपि । अद्दिस्समाणमच्चुं कह घिच्छसि तं महानागं १ १२६८ अदृश्यमानोऽयं करण्डकस्थो मृत्युर्वर्त्तते ॥ १२६८ ॥ अयं च क्रोधसर्पः क्रोधसमन्वितश्च तरुणदिवाकरनयन एव स्यात्, इत्यादि योजना ज्ञेया ॥
| मेरुगिरितुंगसरिसो अट्ठफणो जमलजुगलजीहालो । दाहिणपासंमि ठिओ माणेण वियट्टई नागो ।। १२६९ मेरुगिरेस्तुङ्गानि - उच्छ्रितानि तैः सह उच्छ्रित इत्यर्थः, अष्टफणः, जात्यादीनि द्रष्टव्यानि यमं - मृत्युं लाति - लगयतीति
Jain Education International
For Private & Personal Use Only
कषाय
प्रतिक्रमणे
नागदतो
दाहरणं
नि० मा०
१२६६
१२६९
।। ६५ ।।
www.jainelibrary.org