SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । 1184 11 कृतमिति मति, कायेन [न] नखच्छोटिकादि दत्ते, एवमसंयमादिष्वपि विभाषा ॥ १२६५ ॥ कषायप्रतिक्रमणे ज्ञातमुच्यतेसंत स्वर्गत सङ्केतं कृत्वा एकयुतो नागदेवताराधनाज्जातः श्रेष्ठिगृहे, नागदत्त इति नाम कतं, यौवने द्विसप्ततिकलाकुशलो गन्धर्वकलाप्रियत्वाद्गन्धर्वनागदत्तो भण्यते, ततः म गारुडी जातो बहुमित्रयुतो हिण्डति, इतो देवो रजोहरणादिविनाऽव्यक्तलिङ्गेन चतुःसर्पकरण्डिक आगात्, स्वजनादिसमक्ष मुक्तवान् गंधव नागदत्तो इच्छइ सप्पेहि खिल्लिउं इहयं । तं जइ कहिंवि खज्जइ इत्थ हु दोसो न कायवो ॥ १२६६ ॥ 'खाद्यते' भक्ष्यते ।। १२६६ ॥ यथा चतसृष्वपि दिक्षु मण्डलेषु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा आहतरुणदिवायरनयणो विज्जुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्जलियरोसो । १२६७। तरुण दिवाकरनयनो रक्ताक्षः, विद्युल्लतेव चञ्चलाग्रजिह्वा यस्य स तथा, उल्केन - चुडुलीव प्रज्वलितो रोषो यस्य ॥१२६७॥ डक्को जेण मणूसो कयमकथं न याणई सुबहुयंपि । अद्दिस्समाणमच्चुं कह घिच्छसि तं महानागं १ १२६८ अदृश्यमानोऽयं करण्डकस्थो मृत्युर्वर्त्तते ॥ १२६८ ॥ अयं च क्रोधसर्पः क्रोधसमन्वितश्च तरुणदिवाकरनयन एव स्यात्, इत्यादि योजना ज्ञेया ॥ | मेरुगिरितुंगसरिसो अट्ठफणो जमलजुगलजीहालो । दाहिणपासंमि ठिओ माणेण वियट्टई नागो ।। १२६९ मेरुगिरेस्तुङ्गानि - उच्छ्रितानि तैः सह उच्छ्रित इत्यर्थः, अष्टफणः, जात्यादीनि द्रष्टव्यानि यमं - मृत्युं लाति - लगयतीति Jain Education International For Private & Personal Use Only कषाय प्रतिक्रमणे नागदतो दाहरणं नि० मा० १२६६ १२६९ ।। ६५ ।। www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy