SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तरव- चूर्णिः । ॥६४॥ तरह णियत्तेउं पायं सहसाकरणमेयं ॥५॥' तस्मिश्च सति प्रतिक्रमणं ॥१२६३ ॥ इदं पुनःप्राकरणिकं-'पडिलेहेङ पमजियप्रतिक्रमणमत्तं पाणं च वोसिरेऊणं । वसहीकयवरमेव उणियमेण पडिकमे साहू ॥१॥ हत्थसया आगंतुं गंतुं च मुहुचगं जहिं चिढ़े। स्थानानि पंथे वा वच्चंतो णदिसंतरणे पडिकमइ ॥ २॥' गतं प्रतिक्रमणद्वारं, अथ प्रतिक्रान्तव्यं पञ्चधा, तदाह नि० गा० मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं। कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ।१२६४॥ १२६४ १२६५ संसारपडिक्कमणं चउविहं होइ आणुपुबीए । भावपडिकमणं पुण तिविहं तिविहेण नेयत्वं ॥ १२६५॥ मिथ्यात्वप्रतिक्रमणं प्रतिक्रान्तव्यं वर्त्तते, यदाभोगानाभोगसहसाकारैर्मिध्यात्वं गतस्तस्य प्रतिक्रान्तव्यमित्यर्थः, तथा असंयमे प्रतिक्रमणं, असंयमः प्राणातिपातादिरूपः प्रतिक्रान्तव्यो वर्त्तते ॥ १२६४ ॥ संसारप्रतिक्रमणं चतुर्विध, अयमर्थःनारकायुषो ये हेतवो महारम्भादयस्तेष्वाभोगानाभोगसहसाकारैर्यद्वतितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यं, एवं तिर्यग्नरामरेष्वपि, नवरं शुभनरामरायुहेतुभ्यो मायाद्यनासेवनादिभ्यो न प्रतिक्रान्तव्यं, भावप्रतिक्रमणं [त्रिविधं ] त्रिविधेनैव नेतव्यं, अयमर्थः-'मिच्छत्ताइ न गच्छइ ण य गच्छावेइ णाणुजाणेई । जं मणवइकारहिं तं मणियं भावपडिकमणं ॥१॥ मनसा न गच्छति-चिन्तयति यथा शोमनः शाक्यादिधर्मः, वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्ग करोति, तथा ' न य गच्छावेइ 'ति मनसा न चिन्तयति-कथमेष तच्चनिकादिः स्यात् १, वाचा न प्रवर्तयति यथा बौद्धादिर्भव, कायेन न बौद्धादीनामर्पयति, तथा नानुजानयति, कश्चिद् बौद्धादिः स्यान तं मनसाऽनुमोदयति, वाचा न सुष्टु ॥६४॥ N Jain Education Inter For Private & Personel Use Only Jw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy