________________
आवश्यकनियुक्तरवचूर्णिः ।
यावत्कधित्वरप्रतिक्रमणानि नि. गा. १२६२१२६३
| उत्तमाथे च ' भक्तप्रत्याख्याने प्रतिक्रमणं भवति निवृत्तिरूपत्वात्तस्य ॥ १२६१ ॥ यावत्कथिकं प्रतिक्रमणमाहपंच य महत्बयाईराईछट्ठाइ चाउजामो य । भत्तपरिण्णा य तहा दुण्डंपि य आवकहियाई॥१२६२॥
पश्च महाव्रतानि रात्रिभोजननिवृत्तिषष्ठानि आधान्तिमाईतीर्थे, चातुर्यामश्च निवृत्तिधर्म एव भक्तपरिक्षा च, चशब्दादिङ्गिनीमरणादिग्रहः, द्वयोरप्याद्यान्तिमाईतोः, चशब्दात् मध्यमानां च यावत्कथिकान्येतानि ॥ १२६२ ।। इत्थं यावत्कथिकमनेकधोक्तं इत्वरमपि दैवसिकादिभेदमुक्तमेव, पुनरित्वरमाहउच्चारे पासवणे खेले सिंघाणए पडिक्कमणं । आभोगमणाभोगे सहस्सकारे पडिक्कमणं ॥ १२६३॥
'खेले श्लेष्मणि 'सिद्धानके नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं स्यात् , अयं पुनर्विशेष:-'उच्चार पासवणं भूमीए वोसिरित्तु उवउत्तो । वोसिरिऊण य तत्तो इरियावहियं पडिक्कमह ॥१॥ वोसिरह मत्तगे जइ तो न पडिक्कमइ मत्तगं जो उ । साहू परिडवेई णियमेण पडिक्कमे सो उ ॥२॥ खेलं सिंघाणं वाऽपडिलेहिय अप्पमजिउ तह य । वोसिरिय पडिक्कमई तं पिय मिच्छुकडं देह ॥ ३ ॥, प्रत्युपेक्षणादिविधिविवेके तु न ददाति, तथा आभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणं-'आभोगे जाणतेण जोड्यारो को पुणो तस्स । जायम्मिवि अणुतावे पडिक्कमणेऽजाणया इयरो॥ ४ ॥, आभोगेन जानता सहसात्कारेणातिचारे सति प्रतिक्रमणं तस्यैवानुपातेऽनुस्मरणे जाते पुनर्द्वितीयवेलायां प्रतिक्रमणं, अजानता इतरोऽनायोगः, [अनाभोग] सहसास्कारं इत्थं-'पुत्विं अपासिऊणं छुढे पायंमि जं पुणो पासे । ण य
॥६३॥
Jan Education Intel
For Private
Personel Use Only
Jaw.jainelibrary.org